SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------ मूलं [२९८]--------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||२९८|| पइण्णय- अचिंतणिज्नं सच भासाइ अभासणिज्जं च । कारण य अकरणिलं वोसिरि तिविहेण सावजं ॥ २९८ ॥१५३३॥ संवेगपट दसए १०1अस्संजमयोसिरणं उबहिविवेगो तहा उवसमा । पडिस्वजोगविरिओ खंतो मुत्तो विवेगो य ॥२९९।।१५३॥ प्रत्याख्यानं मरणस-1एवं पञ्चक्खाणं आउरजणं आवईसु भावेणं । अन्नतरं पडियनो जपतो पायइ समाहिं ॥३०॥ १५३५ ॥ मम माही मंगलमरिहंता सिद्धा साहू सुयं च धम्मो य । तेसिं सरणोवगओ साचलं बोसिरामित्ति ।। ३०१ ॥१५३६॥ (इति सिरिमरणधिभत्तिसुए संलेहणासुयं सम्मत्तं ॥२॥ अध आराहणासुपं लिख्यते इति प्रत्यन्तरेऽधिकं ॥)। ॥११६॥ सिद्धे उयसंपनी अरिहते केवली य भावेण । इत्तो एगतरेणवि पएण आराहओ होइ ।। ३०२ ॥ १३७ ॥ समुइनवेयणो पुण समणो हिययम्मि किं निवेसिज्जा? । आलंबणं च काई काऊण मुणी दुहं सहइ ? ॥३०॥ ॥१५३८ ।। नरएसु अणुसरेसु अ अणुत्तरा वेयणाओ पत्ताओ । बट्टनेण पमाए ताआवि अर्णतसा पत्ता दीप अनुक्रम [२९९] चाकरणीय व्युत्सृजामि त्रिविधेन सावधम् ॥ २९८ ॥ असंयमव्युत्सर्जनं उपधिविवेकश्च तथा उपशमश्च । प्रतिरूपयोगवीर्यवान् क्षान्तो | | मुक्को विविधश्च ॥ २५९ ॥ एतन् प्रत्याख्यानं आतुरजनः आपत्सु भावेनान्यतरत्प्रतिपन्नः (इदं) जस्पन प्राप्नोति समाधिम् | 81॥३०० ॥ मम मालमईन्नः सिद्धाः साधषः धुनं च धर्मश्च । तेषां शरणोपगतः सावां व्युत्सृजामीति ।। ३०१ ॥ सिद्धानु पसंपन्नः अर्हतः केवलिनश्च भावेन । एपामेकतरेणापि पदेनाराधको भवति ॥३०२ ॥ समुदीर्णवेदनः पुनः श्रमणो हदये कि | निवेशयेत् ? । आलंधनानि च कानि कृत्वा मुनिर्दुःख सहते ? ॥ ३०३ ॥ नरफेषु अनुत्तरेषु च अनुत्तरा बेदनाः प्राप्ताः । प्रमादे | ॥११६॥ Jimmunitmdistrial ~55~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy