________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------ मूलं [३२५]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||३२५||
पइण्णय- रागदोसमयरहिए । कडजोगी कालण्णू नाणचरणदंसणसमिद्धे ॥ ३२५ ॥ १५६० ॥ मरणसमाहीकुसले इंगिदसए १०ीयपत्थियसभाववेत्तारे । यवहारविहि विहिण्णू अब्भुज्जयमरणसारहिणो ॥ ३२६ ॥ १५६१ ॥ उवएसहेउ-18निर्यामकाः मरणस- कारणगुणनिसढा णायकारणविहाणू । विष्णाणनाणकरणोबयारसुयधारणसमत्थे ॥ ३२७ ।। १५६२ ॥ एगमाही
तगुणे रहिया बुद्धीइ चउबिहाइ उववेया। छंदण्णू पवइया पञ्चक्खाणंमि य विहण्णू ॥ ३२८॥ १५६३ ॥ दुण्हं ॥११८॥
आयरियाणं दो वेयावचकरणनिजुत्ता । पाणगवेयावचे तवस्सिणो वत्ति दो पत्ता ॥ ३२९ ॥ १५६४ ॥ उच-18 सण परिवत्तण उच्चारुस्सास(व)करणजोगेसुं। दो वायगत्ति णज्जा अ(उ प्र.)सुत्तकरणे जहन्नेणं ॥३३०॥१५६५॥ असद्दहवेयणाए पायचित्ते पडिक्कमणए य । जोगायकहाजोगे पञ्चक्खाणे य आयरिओ ॥ ३३१ ॥ १५६६ ॥ कप्पाकप्पविहिन दुवालसंगसुयसारही सर्व । छत्तीसगुणोवेया पच्छित्तवियारया धीरा ॥ ३३२ ॥ १५६७ ॥
दीप अनुक्रम [३२६]
चरणदर्शनसमृद्धान् ॥ ३२५ ।। मरणसमाधिकुशलान् इनित्तप्रार्थितस्वभाववेत्तुन । व्यवहारविधिविधानज्ञान अभ्युद्यतमरणसारधिनः |
॥ ३२६ ।। उपदेशहेतुकारणगुणक्षमान न्यायकारणविधानज्ञान् । विज्ञानज्ञानकरणोपचारभुतधारणासमर्थान् ।। ३२७ ॥ एकान्तेन गुणेषु ICIस्थितान् बुवा चतुर्विधयोपपेतान् । छन्दोज्ञान प्रश्नजितान् प्रत्याख्याने च विधिज्ञान् ।। ३२८ ।। द्वयोराचार्ययो वैयावृत्यकरणनियुक्तौ ।।
पानकायावृत्ये तपस्विनो वेति द्वी प्राप्तौ ।। ३२९ ॥ उद्वर्तनपरिवर्तनोच्चारोत्स्नावकरणयोगेषु । द्वौ वाचको इति शेयो सूत्रकरणे जपन्येन ॥ ३३० ।। अश्रयाने वेदनायां प्रायश्चित्ते प्रतिक्रमणे च । योगात्मकथायोगे प्रत्याख्याने च आचार्यः ॥ ३३१ ॥ कल्प्याकल्य
॥११८॥
JHNElugadishinendisni
Fate
the
~59~