SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [२६९]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया साहाताउत्तमार्थ प्रत सूत्रांक ||२६९|| पइण्णय- धीरा ॥ २६॥१५०४ ॥ जइ ताव ते सुपुरिसा आयारोवियभरा निरवयक्खा । गिरिकुहरकंदरगया साहति दसए १०य अप्पणो अई ।। २७० ॥ १५०५ ॥ जह ताव सावयाकुलगिरिकंदरविसमंदुग्गमग्गेसु । धिहधणियपद्धकच्छा सिद्धिः मरणस- साहति य उत्तम अदृ ।। २७१ ॥ १५०६॥ किं पुण अणगारसहायगेण वेरग्गसंगहबलेणं । परलोएण ण सका। परिकर्म माही संसारमहोदहि तरिउ ? ।। २७२ ॥ १५०७॥ जिणवयणमप्पमेयं महुरं कन्नामयं सुणताणं । सका हसार मज्झा साहेउं अप्पणो अहूँ ।। २७३ ।। १५०८ ॥ धीरपुरिसपण्णतं सप्पुरिसनिसेवियं परमघोरं । धन्ना मिला॥११४॥ तलगया साहिती अपणो अटुं ॥ २७४ ॥ १५०९ ॥ याहेइ इंदियाई पुरमकारियपट्टचारिस्स । अकयपरि कम्म कीवं मरणेसु अ संपउत्तंमि ॥ २७५ ॥ १५१० ॥ पुखमकारियजोगो समाहिकामोऽवि मरणकालम्मि । टून भवद परीसहसहो विसयसुहपराइओ जीवो ॥ २७६ ॥ १५११ ॥ पुर्वि कारिपजोगो समाहिकामो य मर-1 उपदेशावलम्बका धीराः विदः नथाऽऽराधयन्ति ॥ २६९ ॥ यदि तावते सुपुरुषा आत्मारोपितभाराः निरपेक्षा गिरिकुहरकन्दरागताः साधयन्ति चात्मनोऽर्थम् ।। २७० ॥ यदि तावद् श्वापदाकुलगिरिकन्दराविषमदुर्गमार्गेषु । बाढं धृतिवद्धकपडाः उत्तमार्थ साधयन्ति ॥२७१।। किं पुनरनगारसहायकेन वैराग्यसायलेनापरलोकेन न शक्यः संसारमहोदधिस्तरीतुम् ? ।। २७२ ।। जिनवचनमप्रमेयं मधुरं । कर्णामृतं शृण्वता साधुमध्ये आग्मनोऽर्थः साधयितुं', शक्य एव ॥२७३॥ धीरपुरुषप्रजातं सत्पुरुषनिसेवितं परमधोरं। आत्मनोऽर्थ धन्याः । शीलातलगताः साधयन्ति ॥ २७५ ।। बाधयन्ति इन्द्रियाणि पूर्व अकारितप्रतिष्ठाचारितस्य अकृतपरिकर्माण वीर्य मरणे सम्प्रयुक्ते ॥११४॥ ॥ २७५ ।। पूर्वमकृतयोगः समाधिकामोऽपि मरणकाले। न भवति परीपहसहः विषयसुखपराजितो जीवः ॥ २७६ ।। पूर्व कृतयोगः। दीप अनुक्रम [२६९] 20-60- ~51~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy