SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [२७७]--------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||२७७|| णकालम्मि । होइ उ परीसहसहो विसयसुहनिवारिओ जीवो ॥ २७७ ॥ १५१२॥ पुर्वि कारियजोगो अनि-1 याणो ईहिऊण सुहभावो । ताहे मलियकसाओ सज्जो मरणं पडिच्छिन्ना ॥ २७८ ॥ १५१३ ।। पावाणं पावाणं कम्माणं अप्पणो सकम्माणं । सका पलाइ जे तवेण सम्म पउत्तेणं ॥ २७९ ।। १५१४ ॥ इथं पंडियमरणं |पडिवनइ सुपुरिसो असंभंतो। खिप्पं सो मरणाणं काहिइ अंतं अर्णताणं ॥ २८० ।। १५१५ ॥ किं तं पंडियमरण? काणि व आलंबणाणि भणियाणि? । एयाई नाऊणं किं आयरिया पसंसंति? ॥ २८१ ॥ १५१६ ॥ अणसणपाउबगमणं आलंयण झाण भावणाओ अ । एयाइं नाऊणं पंडियमरणं पसंसंति ॥ २८२ ॥१५१७॥ इंदियसुहसाउलओ घोरपरीसहपराइयपरज्झो। अकयपरिकम्म कीवो मुज्झइ आराहणाकाले ॥२८॥१५१८॥ लजाइ गारवेणं बहुसुयमएण वावि दुचरियं । जे न कहिंति गुरूणं न हु ते आराहगा हुंति ॥२८४॥१५१९॥ समाधि कामश्च मरणकाले । भवति तु परीषहसहः निवारितविषयसुखः जीवः ॥ २७७ ।। पूर्व कृतयोगः अनिदानः शुभभावान ईहयित्वा । तदा मस्तिकपायः सबो मरणं प्रतीप्सेत् ।। २७८ ॥ पापानामपि पापेभ्यः कर्मभ्यः आत्मना सकृतेभ्यः । शक्यः पलायितुं तपसा सम्यक् प्रयुक्तेन ॥२८९।। एकं पण्डितमरणं प्रतिपद्यते सुपुरुष: असंभ्रान्तः । क्षिप्रं सः अनन्तानां मरणानामन्तं करोति ॥२८॥ किं तत् पण्डितमरणं कानि वाऽऽलम्बनानि भणितानि । एतानि ज्ञात्वा कि आचार्याः प्रशंसन्ति ।। २८१ ।। अनशनं पादोपगमनं (मरणे)। आलम्बनानि ध्याने भावनाश एतानि ज्ञात्वा पण्डितमरणं प्रशंसन्ति ॥ २८२ ।। इन्द्रियसुखसाताकुलः घोरपरीषहपराजितः परायत्तः । अकृतपरिका लीवः' मुद्यति आराधनाकाले ॥ २८३ ॥ लजया गौरवेण बहुश्रुतमदेन वा भारितमपि । ये न कथयन्ति दीप अनुक्रम [२७७] अ.स.२० 24% lanthrstmanmnindi ~52~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy