________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
--------------------------- मूलं [२६२]--------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||२६२||
दाऊण कामगुणे । अचासायणविरओ रक्खामि महत्वए पंच ॥ २३२ ॥ १४९७ ।। सत्तभयविप्पमुको चत्तारि। निमंभिऊण य कसाए । अट्ठमयहाणजहो रक्खामि महबए पंच ।। २६३ ॥ १४९.८ ।। मणसा मणमञ्चविऊट वायासबेण करणसच्चेण । तिविहेण अप्पमत्तो रक्खामि महार पंच ॥ २४॥ १४९९ ॥ एवं तिदंडविरओ तिकरणसुद्धो तिल्लनिस्सल्लो । तिविहेण अप्पमत्तो रक्खामि महया पंच ॥ २३५ ।। १५०० ।। सम्पत्तं समि|इओ गुत्तीओ भावणाओ नाणं च । उपसंपन्नो जुत्तो रक्खामि महाप पंच ।। २६६ ॥ १५०१ ॥ संगं परिजाणामि सल्लंपि य उद्धरामि तिविहेणं । गुत्तीओ समिईओ मज्झं ताणं च सरणं च ।। २६७ ॥ १५०२॥12 जह खुहियचकवाले पोषं रयणभरि समुद्दम्मि । निजामया धरिती कवरप(कर)णा पुद्धिसंपणा || २०८: ॥ १३०३ ॥ तवपो गुणभरियं परीसम्मीहि धणियमाइदं । तह आराहिति विऊ उवामऽवलंबगा
COMMELANC
दीप
अनुक्रम [२६२]
गुणान् । अत्याशातनाविरतः० ॥ २६२ ।। सप्तभयविप्रमुक्तः चतुरो निरुद्धय च कपायान । त्यक्ताष्टमस्थानः ।। २६३ ॥ मनसा मनःसत्यविन् वाचासत्येन करणसत्येन ( युक्तः ) त्रिविधेनाप्यतमत्तः ।। २६४ ।। एवं त्रिदण्डदिरतः त्रिकरणशुद्धः त्रिशल्य-. निःशल्य । त्रिविधेनाप्रमत्तः ॥ २६५ ।। सम्यक्त्वं समितीः गुप्तीः भावना ज्ञानं च । उपसम्पन्नो युक्तः ॥ २६६ ॥ सङ्ग परिजानामि शल्यमपि चोद्धरामि त्रिविधेन । गुपयः समितयः मम त्राणं शरणं च ।। २६७ ।। यथा क्षुभितचकवाले समुद्रे रनभृतं पोतं । निर्यामका धारयन्ति कृतरचनाः ( करणाः) बुद्धिंसम्पन्नाः ॥ २६८ ।। तपःपोतं गुणभूतं परीपहोर्मिभिः वाढमाविष्टम ( धारयित्वा )।
Jimtharitmanamadian
अथ आराधना एवं उपदेश-आदि वर्णयेते
~50~