SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम (33) प्रत सूत्रांक ||२५४|| दीप अनुक्रम [२५४] “मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया) मूलं [२५४]--- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि" मूलं एवं संस्कृतछाया दस १० पइत्य- * परिच्छिणा ।। २५४ ॥ १४८९ ।। जा का पत्थणाओ कथा भए रागदोसवसरणं । पडिवंधण बहुविहा तं निंदे तं च गरिहामि ॥ २५५ ॥। १४९० || तूण मोहजालं चिकूण य अट्टकम्मसंकलियं । जम्मणमरणरहहं भिन्तृण भवा णु मुद्दिहिसि ॥ २५६ ॥। १४९१ ॥ पंच य महवयाई तिविहं तिविहेण आरुहेऊणं । मणवयकायगुत्तो सज्जो मरणं पडिच्छित्रा (लहिजा ) ॥ २५७ ॥। १४९२ || कोहं माणं मायं लोहं पिज्जं तहेव दोसं च। चऊण अप्पमत्तो रक्खामि महाए पंच ।। २६८ ।। १४९३ || कलहं अभक्खाणं पेसुन्नपि य परस्स परिवार्य । परिवर्जितो गुत्तो रक्खामि महङ्घए पंच ।। २५९ ।। १४९४ ॥ किन्हा नीला काऊ लेसं झाणाणि अप्पसस्याणि । परिवर्जितो गुतो रक्खामि महङ्घए पंच ।। २६० ।। १४९५ ।। तेऊ पम्हं सुक्कं लेसा झाणाणि सुप्पसत्थाणि । उवसंपन्नो जुत्तो रक्खामि महदए पंच ।। २३१ ।। १४९६ ॥ पंचिंदियसंवरणं पंचैव निरंभि मरणस माही ॥ ११३ ॥ Jemain या काचित् प्रार्थना कृता मया रागद्वेपवशगेन प्रतिबन्धेन बहुविधा तां निन्दे तां च गर्हे ॥ २५५ ॥ हत्वा मोहजालं हिरवा चाष्टकर्मशृङ्खयं। जन्ममरणारहट्टं भित्त्वा भवाद् मुच्यसे ॥ २५६ ॥ पञ्च च महात्रतानि त्रिविधं त्रिविधेनारोा । मनोवचनकाय गुप्तः सद्यो मरणं प्रतीप्सेत् ॥ २५७ ॥ क्रोधं मानं मायां लोभं प्रेम तथैव द्वेपं च यत्तवा अप्रमत्तः रक्षानि महात्रतानि पञ्च ॥ २०८ ॥ कलहं अभ्याख्यानं पैशुन्यमपि च परस्य परिवाद । परिवर्जयन् गुप्तः रक्षामि महात्रतानि पञ्च ।। २५९ ।। कृष्णां नीलां कापोती लेइयां ध्याने अप्रशस्ते परि० ।। २६० ।। तैजसीं पद्मां हां लेइयां ध्याने नुमास्ते उपसम्पन्नो युक्तः ० ॥ २६१ ॥ पचेन्द्रियसंवरणं पञ्चैव निरुद्ध्य काम अथ 'पंचमहाव्रतस्य रक्षा' वर्णयते Far Pal Use Only ~49~ तृप्तेरभावः महाव्रतरक्षा ★ ॥ ११३ ॥ www.by.
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy