________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [२३२]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||२३२||
सर्व अमग्ग(गृह)माणेणं । ज किंचि कयमकजं आलोए तं जहावत्तं ॥ २३२ ॥ १४६७ ॥ सर्व पाणारंभ पञ्चक्खामित्ति अलियवयणं च । सई अदिन्नदाणं अव्यंभपरिग्गहं चेव ॥ २३३ ॥१४६८ ॥ सर्व च असणपाणं चतविहं जा य याधिरा उपही । अम्भितरं च उबहिं जावजीवं वोसिरामि ॥ २३४ ॥ १४३९ ॥ तारे। दुभिक्खे आपके वा महया समुप्पन्ने । जं पालियं न भग्गं तं जाणसु पालणासुदं ॥ २३५ ॥ १४७० ।।
रागेण व दोसेण व परिणामेण व न दृसियं जं तु । तं खलु पञ्चक्खाणं भावविमुद्रं मुणेयचं ॥२३६॥१४७१। दापीयं थणअच्छीरं सागरसलिलाउ बहुयरं हुज्जा । संसारे संसरंतो माऊणं अन्नमन्नाणं ॥२३७॥१४७२॥ नस्थि किर सो पएसो लोए बालग्गकोडिमित्तोऽवि । संसारे संसरंतो जत्थ न जाओ मओ वाऽवि ।।२३८॥१४७३|| चुलसीई किर लोए जोणीणं पमुह. सयसहस्साई । इकिमि य इत्सो अर्णतखुसो समुप्पन्नो ॥ २३९ ॥ सर्वमगृहयता। यत्किनिदपि अकार्य कृतं तद्यथावृत्तमालोचयेत् ॥ २३२ ॥ सर्व प्राणारम्भं प्रत्याख्यामीति पालीकवचनं च । सर्प- मदत्तादानमब्रह्म परिग्रहं चैव १। २३३ ॥ सर्वच अशनपानं चतुर्विधः यश्च बायोपधिः (त)। अभ्यन्तरं च उपधि यावजीवं व्युत्मजामि ॥ २३४ ।। कान्तारे दुर्भिक्षे आतके वा महति समुत्पन्ने । यत्पालितं न भमं तत् (प्रत्याण्यानं ) जानीहि पालनाशुद्धम् ॥२३५।। रागेण वा द्वेषेण वा परिणामेन वा न दूषितं यत्तु । तत्खलु प्रत्याख्यानं भावविशुद्ध ज्ञातव्यम् ।। २३६ ॥ पीतं स्तनक्षीर सागरसलिलाद् बहुतरं भवेत् । संसारे संसरता मातृणां अन्यान्यासाम् ।। २३७॥ नास्ति किल स प्रदेशो लोके वालापकोटीमात्रोऽपि । संसारे संसरन | यत्र न जातो मृतो वाऽपि ।।२३८॥ चतुरशीतिः किल लोके योनिप्रमुखाणि शतसहस्राणि । एकैकस्मैिश्वेतोऽनन्तकृत्वः समुत्पन्नः ॥२३॥
620-54-%256
दीप अनुक्रम [२३२]
~46~