________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [२२४]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
माही |
प्रत सूत्रांक ||२२४||
पइण्णय-18 आलोयई मायं मुत्तूण निस्सेसं ॥ २२४॥१४५९॥ सुबहुंपि भावसलं आलोएऊण गुरुसगासम्मि । निस्सल्लो ममत्वादि दसए १० संथारं उवेइ आराहओ होइ ।। २२५ ॥ १४६० ।। अप्पंपि भावसल्लं जे णालोयंति गुरुसगासम्मि । धंतपि त्यागः मरणस- सुयसमिद्धा न हु ते आराहगा हुंति ॥ २९६॥१४६१।। नवि तं विसंच सत्थं च दुप्पउत्तो व कुणइ वेयालो। | भावा
४जतं व दप्पउत्तं सप्पो व पमायओ कुविओ ॥ २२७ ॥ १४६२ ॥ जं कुणा भावसल्लं अणुद्धियं उत्तमट्टका-नाल्यो द्वार: हलम्मि | दुल्लहयोहीयत्तं अगंतसंसारियतं च ॥ २२८ ॥ १४६३ ।। तो उद्धरंति गारवरहिया मूलं पुणन्भवPालयाणं । मिच्छादसणसल्लं मायासल्लं नियाणं च ॥ २२९॥ १४६४ ॥ कयपावोऽवि मणूसो आलोइय निदिप ।
|गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुव भारवहो ॥ २३० ॥ १४६५ ।। तस्स य पायच्छितं जं मग्ग-13 है| विऊ गुरू उवासंति । तं तह अणुचरियई अणवत्थपसंगभीएणं ।। २३१॥ १४६६ ॥ दसदोसविप्पमुक्कं तम्हा *मुक्त्वा निःशेषाम् ॥ २२४ ।। सुबदपि भावशल्यमालोच्य गुरुसकाशे । निःशल्यः संस्तारकमुपैति(यः सः) आराधको भवति ।। २२५।।
अल्पमपि भावशल्यं ये नालोचयंति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव त आराधका भवन्ति ।। २२६ ॥ नैव तत् विषं च शत्रं च दुष्प्रयुक्तो वा करोति वैतालः । यत्रं वा दुष्पयुक्तं सर्पो वा प्रमादतः कुषितः ।। २२७ ।। यत्करोति भावशल्यं अनुदत उत्तमार्थकाले । दुर्लभवोधिकलं अनन्तसंसारिकत्वं च ।। २२८ ॥ तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानां । मिथ्यादर्शनशल्यं मायाशल्यं निदान च ॥ २२९ ॥ कृतपापोऽपि मनुष्यः गुरुसकाशे आलोच्य निन्दयित्वा । भवत्यतिरेकलघुः उत्तारितभर इव भारवाट् ॥ २३०॥ ॥१११॥ तस्य च प्रायश्चित्तं यन्मार्गविदो गुरवः उपदिशन्ति । तत्तथा अनुचरितव्यं अनषस्थाप्रसङ्गभीतेन ॥ २३१ ॥ दशदोषविप्रमुक्तं तस्मात् द्रा
दीप
अनुक्रम [२२४]
NE
~45~