SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [२१८]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||२१८|| ॥२१७ ॥१४५२ ॥ एगो सर्यकडाइं आया मे नाणदंसणवलक्खो । संजोगलक्खणा खलु सेसा मे बाहिरा तभावा ॥ २१८॥१४५३ ॥ पत्ताणि दुहसयाई संजोगस्सा(वसा)णुएण जीवेणं । तम्हा अंणतदक्खं चयामि। संजोगसंबंध ॥ २१९ ॥ १४२४ ।। अस्संजममण्णाणं मिच्छत्तं सबओ ममत्तं च । जीवेसु अजीवसु प तं निंदे तं च गरिहामि ॥ २२० ।। १४५५ ॥ परिजाणे मिच्छत्तं सर्घ अस्संजमं अकिरियं च । सवं चेव ममत्तं चयामि सवं च खामेमि ॥ २२१ ।। १४५६ ॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । ते तह आलोएमि उचडिओ सबभावेणं ॥ २२२ ॥ १४५७ ।। उप्पन्ना उप्पन्ना माया अणुमग्गओ निहंतवा। आलोयणनिंदणग-IN दारिहणाहिं न पुणोत्ति या बियं ॥ २२३ ॥ १४५८ ।। जह यालो जपतो कजमकजं च उजु भणइ । तं तहा। दीप अनुक्रम [२१८] द्वाः प्रमादेन । तान् सर्यान् निन्दामि प्रतिक्राम्यामि आगमिष्यद्भवः ।। २१७ ।। एकः स्वयं कृतानि (भुङ्के) आत्मा मे शानदर्शनबलक्षः । संयोगलक्षणाः खलु शेषा बासा भावाः ॥ २१८ ।। प्राप्तानि दुःखदातानि संयोगवशानुगेन जीवेन । तस्मादनन्तदुःखं त्यज्ञामि। संयोगसम्बन्ध ।। २१९ ।। असंयममज्ञानं मिध्यात्वं सर्वेषु जीवेषु अजीवेषु च ममत्वं तन्निन्दामि तच गहें ।। २२० ॥ परिजानामि मिथ्यात्वं सर्वमसंयममक्रियां च । सर्वमेव ममत्वं त्यजामि सर्वच क्षमयामि ।। २२१ ॥ यान् मम जानन्ति जिना अपराधान् येषु २ स्थानेषु तास्तथाऽऽलोचयामि उपस्थितः सर्वभावेन ॥ २२२ ॥ उत्पना स्त्पना माया अनुमार्गतो निहन्तल्या । आलोचननिन्दना-1 गाभिः न पुनरिति च द्वितीयम् ।। २२३ ॥ यथा चालो जल्पन् कार्यमकार्य च अजुकं भणति । तत्तथा आलोपवितव्यं गायां ~44
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy