SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [२१०------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया दित्यागः प्रत सूत्रांक ||२०८|| रहणणय 13 अणुत्तरगईणं । सवेसि च जिणाणं सिद्धाणं संजयाणं च ॥ २१० ।। १४४५ ॥ ज किंचिवि दुचरियं तमहं | काप्रमादत्यादसए १० निंदामि सबभावणं । सामाइयं च तिविहं तिविहेण करेमऽणागारं ।। २११ ॥ १४४६ ॥ अम्भितरं च तह लिगः उपध्यामरणस- बाहिरं च उचहीं सरीर साहारं । मणवयणकायतिकरणसुद्धोऽहं मित्ति पकरेमि ।। २१२ ॥ १४४७ ॥ बंधपओ-11 माही सं हरिसं रइमरई दीणयं भयं सोग। रागद्दोस विसायं उस्सुगभावं च पयहामि ॥ २१३ ॥ १४४८ ॥ रागेण18 आत्माव दोसेण व अहवा अकयन्नुधा पडिनिवेसेणं । जो मे किंचिवि भणिओ तमहं तिविहेण खामेमि ।। २१४ ॥ लंबन ॥११०॥ 101॥१४४९ ॥ सबेसु य दचेसु य उवडिओ एस निम्ममत्ताए। आलंवणं च आया दंसणनाणे चरित्ते या॥२१॥ ||॥१४५० ।। आया पचकवाणे आया मे संजमे तवे जोगो। जिणवधणविहिविलग्गो अवसेसविहिं तु दंसेहि ||२१६ ॥१४५१ ॥ मूलगुण उत्तरगुणा जे मे नाराहिया पमाएणं । ते सो निंदामि पडिकमे आगमिस्साणं प्रणाम तीर्थफरेभ्यः अनुत्तरगतिभ्यः । सर्वेभ्यश्च जिनेभ्यः सिद्धेभ्यः संयतेभ्यश्च ॥ २१ ॥ यत्किंचिदपि दुश्चरितं तदहं निन्दामि। सर्वभावेन । सामायिक च त्रिविध निविधेन करोम्यनाकारं ।। २११ ॥ अभ्यन्तरं च तथा यायं च उपधिं शरीरं साहार (व्युत्मज्य) मनोवचनकायैः त्रिकरणशुद्धोऽहं प्रकरोमि (मैत्री ) इति ॥२१२।। बन्धं प्रदेष हर्ष रतिमरति दीनतां भयं शोकं । रागद्वेषौ विपादं उत्सुकभावं च प्रजहामि ॥ २१३ ।। रागेण वा द्वेषेण वा अथवा अकृतज्ञतया प्रति निवेशेन वो मया किञ्चिदपि भणितः तमहं त्रिविधेन श्रमयामि ॥ २१४ ।। सर्वेषु च द्रव्येषु च निर्ममत्वाय एष उपस्थितः (मम)। आलम्बनं चात्मा दर्शनज्ञाने चारित्रं च ।। २१५ ।। आत्मा ॥११० प्रत्याख्यानं आत्मा मे संयमस्तपः योगः । जिनवचनविधिविलनः अवशेषविधि तु दर्शय ।। २१६ ।। मूलगुणा उत्तरगुणा ये मया नारा दीप अनुक्रम [२०८] ~ 43~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy