________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------ मूलं [२४०]------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||२४०||
पण्णय- ॥ १४७४ । उहुमहे तिरियम्मि य मयाणि बालमरणाणिऽणताणि । तो ताणि संभरतो पंडियमरणं प्रत्यादसए १01मरीहामि ॥ २४०॥ १४७५ ॥ माया मित्ति पिया मे भाया मजत्ति पुस धूया य । एयाणिऽचिंतयंतो पंडि-I ख्यानं मरणस- यमरणं मरीहामि ॥ २४१ ॥ १४७६ ।। मायापिइयंधूहिं संसारत्थेहिं पूरिओ लोगो । बहुजोणिनिवासीहिं न भवभावना माही ते ताणं च सरणं च ॥ २४२ ॥ १४७७ ॥ इको जापइ मरइ इको अणुहबह दुक्कयविवागं । इको अणुसरह पंडितमरण
जीओ जरमरणचउम्गईगुविलं ॥२४३ ।। १४७८ ॥ उल्वेवणयं जम्मणमरणं नरएसु वेयणाओ य। एपाणि ॥११२॥
संभरंतो पंडियमरणं मरीहामि ॥ २४४ ॥ १४७२ ।। इकं पंडियमरणं छिंदह जाईसयाणि बहुपाणि । तं मरणं मरियर्ष जेण मओ सुम्मओ (मुकओ) होइ ॥ २४५ ॥ १४८० ।। कइया णु तं सुमरणं पंडिपमरणं जिणेहि पणतं । मुद्धो उद्वियसल्लो पाओवगमं मरीहामि ॥ २४६ ॥ १४८१ ॥ संसारचकवाले सवेऽवि य पुग्गला
ईमधसिरचि च मृतानि बालमरणानि अनन्तानि । ततस्तानि स्मरन् पण्डितमरण मरिष्ये ॥२४०॥ माता मे इति पिता मे भ्राता भार्या इति पुत्रो दुहिता च । एतानि अचिन्तयन् पण्डितमरणं मरिष्ये ॥ २४१॥ मातापितृबन्धुमिः संसारस्थैः पूरितो लोकः। बहुयोनिनिवासिभिर्न च ते त्राणं च शरणं च ॥ २४२ ॥ एको जायते म्रियते एकोऽनुभवति दुष्कृतविपाकं । एकोऽनुसरति | |जीवो जरामरणचतुर्गति गुपिलं (भवम् ) ।। २४२ ॥ उद्वेजकं जन्ममरणं नरकेपु वेदनाश्च । एताः स्मरन् पण्डितमरणं मरिष्ये ॥२४॥ *एक पण्डितमरणं छिनत्ति जातिशतानि बहुकानि । तेन मरणेन मर्तव्यं येन मृतः सुमृत: (मुक्तः) भवति ॥ २४५ ॥ कदा तत् सुम-II
रणं पण्डितमरणं जिनैः प्रज्ञप्तम् । शुद्ध उद्धृतशल्यः पादपोपगतो मरिष्ये ॥ २४६ ॥ संसारचक्रवाले सर्वेऽपि च पुद्गला मया बहुशः ।
दीप अनुक्रम [२४०]
POCRAC+6
newjateithesite
~47~