________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [१५८]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत
सूत्रांक
||१५८||
%
दीप अनुक्रम [१५८]
पर्य नाऊणं ओवायं नाणदसणचरित्ते। धीरपुरिमाणुचिन्नं करिति सोहिं सुयसमिदा ॥ १५८ ॥ ११९३॥!
अभितरवाहिरियं अह ते काकण अप्पणो सोहिं । निविहण तिबिहकरणं निविहे काले बिघडभाया ॥१५॥ ४॥ १३९४ ॥ परिणामजोगसुद्धा उवहिविधेगं च गणविसम्ग प। अजाइयउबस्सयवजणं च विगई विवगं च C|| १६० ।। १३९५ ।। उम्गम उपायणएसणाधिसुद्धिं च परिहरणसुद्धि । सन्निहिसंनिचर्यमि य तववेयावचक
रणे य ॥ १६१ ॥ १३१६ ॥ एवं करंतु सोहिं नवसारयमलिलनहयलसभावा । कमकालदवपजवअत्तपरजो४ोगकरणे य ॥ १६॥१३९७ ॥ तो ते कयसोहीया पच्छिते फासिए जहाथाम । पुप्फावकिन्नयम्मि य तवम्मि
जुत्ता महासत्ता ॥ १६३ ॥ १३९८ ।। तो इंदियपरिकम्मं करिति विसयसुहनिम्गहसमत्था । जयणाइ अप्प-| मत्ता रागहोसे पयणुयंता ॥ १६४ ॥ १३९९ ।। पुधमकारियजोगा समाहिकामावि मरणकालम्मि । न भवति । ज्ञात्वा औषयिक ज्ञानदर्शनचारिपु । धीरपुरुषानुचीणी शुद्धिं कुर्वन्ति भुनसमृद्धाः ।। १५८ ॥ अभ्यन्तरां बाह्यां चाय ते कृत्वाऽऽत्मनः आदि । त्रिविधेन निविधकरणेन विविध काले चिकटभावात् ॥१५९।। शुद्धपरिणामयोगाः उपधिविवेक व गणविसर्ग च । आर्या या उपा-16
श्रयवर्जनं च विकृति विवेक च ।। १६० ॥ उद्मोत्पादनपणाविशुद्धिं च परिहरणशुद्धि । सन्निधिसन्निचये च तपोवैयावृत्यकरणे च 81॥ १६१ ।। एवं कुर्धन्तु शुद्धिं नवशारदसलिलनभसलवभावाः । कमकालद्रव्यपर्यायात्मपरयोगकरणेषु च ॥ १६२ ॥ ततस्ते कृतशुपाशिकाः प्रायश्चित्तानि पवा यथास्थाम । पुप्पावकीर्ण के च तपसि युक्ताः महासत्त्वाः ॥ १६३ ॥ तत इन्द्रियपरिकर्म कुर्वन्ति विषयमुख
निप्रहसमर्थाः । यतनायामप्रमत्ताः रागद्वेपी प्रतनूकुम्नः ॥ १६४ ॥ पूर्वमकृतपरिकर्मयोगाः समाधिकामा अपि मरणकाले । न भवन्ति
%9564%
Jinsundininindian
~36~