SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [१५८]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||१५८|| % दीप अनुक्रम [१५८] पर्य नाऊणं ओवायं नाणदसणचरित्ते। धीरपुरिमाणुचिन्नं करिति सोहिं सुयसमिदा ॥ १५८ ॥ ११९३॥! अभितरवाहिरियं अह ते काकण अप्पणो सोहिं । निविहण तिबिहकरणं निविहे काले बिघडभाया ॥१५॥ ४॥ १३९४ ॥ परिणामजोगसुद्धा उवहिविधेगं च गणविसम्ग प। अजाइयउबस्सयवजणं च विगई विवगं च C|| १६० ।। १३९५ ।। उम्गम उपायणएसणाधिसुद्धिं च परिहरणसुद्धि । सन्निहिसंनिचर्यमि य तववेयावचक रणे य ॥ १६१ ॥ १३१६ ॥ एवं करंतु सोहिं नवसारयमलिलनहयलसभावा । कमकालदवपजवअत्तपरजो४ोगकरणे य ॥ १६॥१३९७ ॥ तो ते कयसोहीया पच्छिते फासिए जहाथाम । पुप्फावकिन्नयम्मि य तवम्मि जुत्ता महासत्ता ॥ १६३ ॥ १३९८ ।। तो इंदियपरिकम्मं करिति विसयसुहनिम्गहसमत्था । जयणाइ अप्प-| मत्ता रागहोसे पयणुयंता ॥ १६४ ॥ १३९९ ।। पुधमकारियजोगा समाहिकामावि मरणकालम्मि । न भवति । ज्ञात्वा औषयिक ज्ञानदर्शनचारिपु । धीरपुरुषानुचीणी शुद्धिं कुर्वन्ति भुनसमृद्धाः ।। १५८ ॥ अभ्यन्तरां बाह्यां चाय ते कृत्वाऽऽत्मनः आदि । त्रिविधेन निविधकरणेन विविध काले चिकटभावात् ॥१५९।। शुद्धपरिणामयोगाः उपधिविवेक व गणविसर्ग च । आर्या या उपा-16 श्रयवर्जनं च विकृति विवेक च ।। १६० ॥ उद्मोत्पादनपणाविशुद्धिं च परिहरणशुद्धि । सन्निधिसन्निचये च तपोवैयावृत्यकरणे च 81॥ १६१ ।। एवं कुर्धन्तु शुद्धिं नवशारदसलिलनभसलवभावाः । कमकालद्रव्यपर्यायात्मपरयोगकरणेषु च ॥ १६२ ॥ ततस्ते कृतशुपाशिकाः प्रायश्चित्तानि पवा यथास्थाम । पुप्पावकीर्ण के च तपसि युक्ताः महासत्त्वाः ॥ १६३ ॥ तत इन्द्रियपरिकर्म कुर्वन्ति विषयमुख निप्रहसमर्थाः । यतनायामप्रमत्ताः रागद्वेपी प्रतनूकुम्नः ॥ १६४ ॥ पूर्वमकृतपरिकर्मयोगाः समाधिकामा अपि मरणकाले । न भवन्ति %9564% Jinsundininindian ~36~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy