SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम (33) प्रत सूत्रांक || १५० || दीप अनुक्रम [१५० ] “मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया) मूलं [१५०] --- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [३३] प्रकीर्णकसूत्र [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया पइण्णय दसए १० मरणस माही ॥ १०६ ॥ Juridion vierail विम्मि ।। १५० ।। १३८५ || अविरहिया जस्म मई पंचहि समिति तिहिवि गुत्तीहिं । न प कुणड़ राग- ज्ञानचारिदोसे तस्स चरितं हवइ सुद्धं ।। १५१ ।। १३८६ ।। उक्कोसचरितोऽवि य परिवडई मिच्छभावणं कुणइ । किं २५ त्रयोरुद्यमः ४. पुण सम्मद्दिट्ठी सरागधम्मंमि वर्द्धतो १ ॥ १६२ ॥ १३८७ ॥ तम्हा घत्तह दोस्रुवि काउं जे उखमं पयत्तणं । * सम्मत्तम्मि चरिते करणम्मि अ मा पमागृह ॥ १५३ ।। १३८८ ॥ जाव य सुई न नासह जाव य जोगा न ते पराहीणा । सट्टा व जा न हायइ इंद्रियजोगा अपरिहीणा ॥ १५४ ॥ १३८९ ॥ जाव य खेम सुभिक् आयरिया जाव अस्थि निजबगा । इहीगारवरहिया नाणचरणदंसणंमि रया ।। १५५ ।। १३९० ।। ताव खमं कार्ड जे सरीरनिक्वणं विउपसत्थं । समग्रपडागाहरणं सुविहियइहं नियमजुतं । १५६ ।। १३९१ ।। हंदि | अणिचा सद्धा सुई व जोगा य इंदियाई च । तम्हा एवं नाउं विरह तवसंजमुज्जुत्ता ।। १५७ ।। १३९२ ।। ताविनष्टे || १५० || अविरहितं पञ्चसु ममितिषु तिसृष्वपि गुप्तिषु यस्य मतिः । न च करोति रागद्वेषौ चारित्रं तस्य भवति शुद्धं ॥ १५१ ॥ उत्कृष्टचारित्रोऽपि च परिपतति मिध्यात्वभावनां (यदि) करोति । किं पुनः सम्यग्दृष्टिः सरागधर्मे वर्त्तमानः ? ।। १५२ ।। तस्माद् यतस्व द्वयोरपि कर्तुं उद्यमं प्रयत्वेन । सम्यक्त्वे चारित्रे करणे च मा प्रमादिष्ट ।। १५३ ।। यावण श्रुतिर्न नश्यति यावच योगा न तव परा धीनाः । श्रद्धा व यावन हीयते इन्द्रिययोगाश्चापरिहीणाः ॥ १५४ || याच क्षेमसुभिक्षे यावच्चाचार्याः सन्ति निर्यामकाः । ऋद्धिगौरवरहिता ज्ञान चरणदर्शनेषु रताः ॥ १५५ ॥ तावन् श्रमं कर्तुं शरीरनिक्षेपणं विद्वत्यास्तं । समयपताकाहरणं सुविहितेष्टं नियमयुक्तम् ॥ १०६ ॥ ।। १५६ ॥ इन्त अनित्या श्रद्धा श्रुतिश्च योगाचेन्द्रियाणि च । तस्मादेतत् ज्ञात्वा विहरत तपःसंयमोयुक्ताः ॥ १५७ ॥ तद् एतन् For P&Pete Use Only अथ आत्मनः शुद्धिः वर्णयते ~ 35~ www.aren
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy