________________
आगम
(33)
प्रत
सूत्रांक
|| १४३||
दीप
अनुक्रम [१४३]
JE
“मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया)
मूलं [१४३]---
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
पघत्थेसु पुच्छणिजाणं । नाणेण जोऽवयारे सिद्धिंपि गए सिद्धे ॥ १४३ ॥ १३७८ ॥ किं इत्तो लट्ठपरं अच्छेरययं व सुंदरतरं वा ? | चंदमिव सबलोगा बहुस्सुयमुहं पलोयंति || १४४ ।। १३७९ ॥ चंदाउ नीइ जुण्हा बहुस्सुयमुहाओ नीह जिणवयणं । जं सोऊण सुविहिया तरंति संसारकंतारं ॥ १४५ ।। १३८० ॥ चउदसपु धराणं ओहीनाणीण केवलीणं च । लोगुत्तमपुरिसाणं तेसिं नाणं अभिन्नाणं ॥ १४६ ॥ १३८१ ॥ नाणेण विणा करणं न होइ नापि करणहीणं तु । नाणेण य करणेण य दोहिवि दुक्खक्खयं होइ ॥ १४७ ॥ १३८२॥ | दढमूलमहाणंमिवि वरमेगोऽवि सुयसीलसंपण्णो । मा हु सुयसीलविगला काहिसि माणं पवयणम्मि ॥ १४८ ॥ १३८३ ॥ तम्हा सुयम्मि जोगो कायदो होह अप्पमत्तेनं । जेणऽप्पाण परंपि य दुक्ख समुदाओ तारे || १४९ ।। १३८४ ॥ परमत्थम्मि सुदिट्टे अविणट्ठेसु तवसंजमगुणेसु । लभड़ गई विसुद्धा सरीरसारे | प्रच्छनीयेभ्यः । ज्ञानेन येऽवतारयंति सिद्धिमपि गतान् सिद्धान् ॥ १४३ ॥ किमितो लष्टतरमाचर्यकारकं वा सुन्दरतरं वा ? चन्द्रमिव सर्वढोका बहुश्रुतमुखं प्रलोकन्ते || १४४ ॥ चन्द्रात् निर्गच्छति ज्योत्स्ना बहुश्रुतमुखात् निर्गच्छति जिनवचनं । यत् श्रुत्वा सुविहितास्तरन्ति संसारकान्तारं ॥ १४५ ॥ चतुर्दशपूर्वराणां अवधिज्ञानिनां केवलिनां च । लोकोत्तमपुरुषाणां तेषां ज्ञानमभिज्ञानम् ।। १४६ ॥ ज्ञानेन विना करणं न भवति ज्ञानमपि करणहीनं तु । ज्ञानेन च करणेन च द्वाभ्यामपि दुःखक्षयो भवति ॥ १४७ ॥ दृढमूल महाजनेऽपि एकोऽपि श्रुतशीलसंपन्नो वरं । श्रुतशीलविकलान् मा मानं प्रत्रचने कार्षीः || १४८ ॥ तस्मात् श्रुते योगः कर्त्तव्यो भवत्यप्रमत्तेन । येनात्मानं परमपि च दुःखसमुद्रात् तारयति ॥ १४९ ॥ परमार्थे सुदृष्टे अविनष्टेषु तपःसंयमगुणेषु । लभ्यते गतिर्विशुद्धा शरीर सारे
Far P&P Oy
~34~