________________
आगम (३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------- मलं [१३५]-------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||१३५||
पइण्णय- तिहिं गुत्तो खवेइ ऊसासमित्तणं ॥ १३५ ॥ १३७० ॥ नाणे आउत्ताणं नाणीणं नाणजोगजुत्ताणं । को निजरं ज्ञानमदसए १०तुलिज्जा चरणे य परकमंताणं? ॥ १३६ ॥ १३७१ ॥ नाणेण बजणिजं बजिजा किज्जई य करणिज्जं । नाणी | हिमा मरणस- जाणइ करणं कजमकजं च बजेउं ।। १३७ ॥ १३७२ ॥ नाणसहियं चरितं नाणं संपायर्ग गुणसयाणं । एस माही जिणाणं आणा नस्थि चरित्तं विणा णाणं ॥ १३८॥ १३७३ ।। नाणं मुसिक्खिया नरेण लण दुल्लहं बोहिं ।।
जो इच्छा ना जे जीवस्स विसोहणामग्गं ॥ १३॥ १३७४ । नाणेण सबभावा णज्जती सबजीवलोअंमि ।। ॥१०५॥
तम्हा नाणं कुसलेण सिक्खियवं पयत्तेणं ॥१४० ।। १३७२ ॥ न ह सका नासे नाणं अरहंतभासियं लोए । ते धन्ना ते पुरिसा नाणी य चरित्तजुत्ता य ॥ १४१ ॥ १३७६ ॥ पंधं मुक्खं गहरागयं च जीवाण|| जीवलोयम्मि । जाणति सुयसमिद्धा जिणसासणचेइयविहिष्णू ॥ १४२ ॥ १३७७ ॥ भई सुबहसुपाणं सबविभिगुप्तः क्षपयत्युच्छासमात्रेण ।। १३५ ॥ ज्ञाने आयुक्तानां ज्ञानिनां ज्ञानयोगयुक्तानां । को निर्जरां तोलयेत् चरणे च पराक्रममाणानां
१३६ ॥ ज्ञानेन वर्जनीयं वय॑ते क्रियते च करणीयं । ज्ञानी जानाति करणं कार्यमकार्य च वर्जयितुम् ॥ १३७ ॥ ज्ञानसहितं चारित्रं ज्ञानं संपादकं गुणशतानां । एषा जिनानामाज्ञा नास्ति चारित्रं विना ज्ञानं ।। १३८ ।। ज्ञानं सुशिक्षयितव्यं नरेण लम्वा सुदुर्लभ
बोधि । य इच्छति ज्ञातुं जीवस्य विशोधनामार्गम् ।। १३९ ।। ज्ञानेन सर्वभावा ज्ञायन्ते सर्वजीवलोके । तस्मात् ज्ञानं कुशलेन शिक्षभावितव्यं प्रयनेन ॥ १४० ॥ नैव शक्यं नाशयितुं लोकेऽहंद्राषितं ज्ञानं । ते धन्यास्ते पुरुषा ज्ञानिनश्च चारित्रयुक्ताच ।। १४१॥ ॥१०५॥ Jबन्ध मोक्षं गतिमागतिं च जीवानां जीवलोके । जानन्ति श्रुतसमृद्धा जिनशासनचैयविधिज्ञाः ॥ १४२ ॥ भद्र बहुश्रुतेभ्यः सर्वपदार्थेषु।
दीप अनुक्रम [१३५]
SAMACHAR
Janbundanimational
~33~