SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------- मलं [१३५]-------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||१३५|| पइण्णय- तिहिं गुत्तो खवेइ ऊसासमित्तणं ॥ १३५ ॥ १३७० ॥ नाणे आउत्ताणं नाणीणं नाणजोगजुत्ताणं । को निजरं ज्ञानमदसए १०तुलिज्जा चरणे य परकमंताणं? ॥ १३६ ॥ १३७१ ॥ नाणेण बजणिजं बजिजा किज्जई य करणिज्जं । नाणी | हिमा मरणस- जाणइ करणं कजमकजं च बजेउं ।। १३७ ॥ १३७२ ॥ नाणसहियं चरितं नाणं संपायर्ग गुणसयाणं । एस माही जिणाणं आणा नस्थि चरित्तं विणा णाणं ॥ १३८॥ १३७३ ।। नाणं मुसिक्खिया नरेण लण दुल्लहं बोहिं ।। जो इच्छा ना जे जीवस्स विसोहणामग्गं ॥ १३॥ १३७४ । नाणेण सबभावा णज्जती सबजीवलोअंमि ।। ॥१०५॥ तम्हा नाणं कुसलेण सिक्खियवं पयत्तेणं ॥१४० ।। १३७२ ॥ न ह सका नासे नाणं अरहंतभासियं लोए । ते धन्ना ते पुरिसा नाणी य चरित्तजुत्ता य ॥ १४१ ॥ १३७६ ॥ पंधं मुक्खं गहरागयं च जीवाण|| जीवलोयम्मि । जाणति सुयसमिद्धा जिणसासणचेइयविहिष्णू ॥ १४२ ॥ १३७७ ॥ भई सुबहसुपाणं सबविभिगुप्तः क्षपयत्युच्छासमात्रेण ।। १३५ ॥ ज्ञाने आयुक्तानां ज्ञानिनां ज्ञानयोगयुक्तानां । को निर्जरां तोलयेत् चरणे च पराक्रममाणानां १३६ ॥ ज्ञानेन वर्जनीयं वय॑ते क्रियते च करणीयं । ज्ञानी जानाति करणं कार्यमकार्य च वर्जयितुम् ॥ १३७ ॥ ज्ञानसहितं चारित्रं ज्ञानं संपादकं गुणशतानां । एषा जिनानामाज्ञा नास्ति चारित्रं विना ज्ञानं ।। १३८ ।। ज्ञानं सुशिक्षयितव्यं नरेण लम्वा सुदुर्लभ बोधि । य इच्छति ज्ञातुं जीवस्य विशोधनामार्गम् ।। १३९ ।। ज्ञानेन सर्वभावा ज्ञायन्ते सर्वजीवलोके । तस्मात् ज्ञानं कुशलेन शिक्षभावितव्यं प्रयनेन ॥ १४० ॥ नैव शक्यं नाशयितुं लोकेऽहंद्राषितं ज्ञानं । ते धन्यास्ते पुरुषा ज्ञानिनश्च चारित्रयुक्ताच ।। १४१॥ ॥१०५॥ Jबन्ध मोक्षं गतिमागतिं च जीवानां जीवलोके । जानन्ति श्रुतसमृद्धा जिनशासनचैयविधिज्ञाः ॥ १४२ ॥ भद्र बहुश्रुतेभ्यः सर्वपदार्थेषु। दीप अनुक्रम [१३५] SAMACHAR Janbundanimational ~33~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy