________________
आगम
(33)
प्रत
सूत्रांक
||१६५||
दीप
अनुक्रम [१६५]
“मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया)
मूलं [ १६५]---
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
पफ्य
दसए १०
मरण
माही
॥१०७॥
Jan Estim
परीसहसहा विसयसुहपमोइया अप्पा ॥ १६५ ॥। १४०० ॥ इंदियसुहाउलओ घोरपरीसहपराइयपरज्झो अकयपरिकस्म कीवो मुज्झह आराहणाकाले || १६६ ।। १४०१ ॥ बार्हति इंदियाई पुषिं दुन्नियमिप्पाराई । अकपपरिकम्मकीवं मरणे सुअसंप संपि ॥ १६७ ॥। १४०२ ॥ आगममयप्पभाविप इंद्रियसुहलोलुयापइइस्स । जवि मरणे समाही हुज न सा होइ बहुयाणं ॥ १६८ ॥। १४०३ || असमत्तसुओऽवि मुणी पुि सुकयपरिकम्मपरिहत्थो । संजमनियमपनं सुहमत्तहिओ समण्णे ॥ १६९ ॥ १४०४ ॥ न चयंति किंचि काउं पुत्रिं सुकयपरिकम्मजोगस्स । खोहं परीसहचमू धिईबलपराइया मरणे ॥ १७० ॥। १४०५ ॥ तो तेऽवि पुढचरणा जयणाए जोगसंगह विहीहिं। तो ते करिंति दंसणचरितसर भावणाहेउं ॥ १७१ ॥। १४०६ ॥ जा भाविया किर होड़ सुई चरणदंसणे यहा । सा होड़ बीवभूषा कपपरिकम्मस्स मरणम्मि || १७२ || १४०७ || परीपहसहाः विषयसुखप्रमो (नोदितात्मानः ॥ १६५॥ इन्द्रियमुखसाताकुल घोरपरीपपराजितः अपराद्ध: (परायत्तः) अकृतपरिकर्मा शीवो मुह्यति आराधनाकाले || १६६ ॥ बाधन्ते इन्द्रियाणि पूर्व दुर्नियमितप्रचाराणि । अकृतपरिकर्माणं द्वीवं मरणे स्व (धुत) प्रसंयुक्तमपि ॥ १६७॥ आगममयाभावितस्य इन्द्रियमुखलोलताप्रतिष्ठस्य । यद्यपि मरणे समाधिर्भवेन न सा भवति बहुकानां ।। १६८ ।। असमाप्तश्रुतोऽपि मुनिः पूर्व सुकृतपरिकर्मनिपुणः । संयमनियमप्रतिज्ञां सुखमात्महितः समन्वेति ॥ १६९ ॥ न शक्नोति किंचित् कर्तुं पूर्व सुकृतपरिकर्मयो गस्य क्षोभं परपचमूः धृतिवलपराजिता मरणे ॥ १७० ।। ततस्तेऽपि पूर्व चरणा ( भवन्ति ) यतनया योगसंग्रहविधिभिः । ततस्तेऽपि भाव ॥ २०७ ॥ नाहेतोर्दर्शनचारित्रस्मृतिं कुर्वन्ति ॥ १७१ ॥ या पूर्व भाविता किल भवति श्रुतिधरणे दर्शने च बहुधा सा भवति बीजभूता कृतपरिक
Far&Pate Use ON
~37~
परिकर्मण आवश्यता