________________
आगम
(३९)
“महानिशीथ" - छेदस ------- अध्ययन [८], ------------- उद्देशक [-], ---------- मूलं [२] +गाथा:||२०५||------
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं
प्रत
व गछे एत्तिए सए साहुला माहिणितसिपापगलालप्रेलियथयणस्मण समवयाए, जहा साहुगे सारणी
गाथा
||२०५||
विटतं अडियह दुहपि मुक्वंपि।२०५॥ चिंतमाणीए चेव उप्पन्नं केवलनाणं, कया य देवेहि केवलिमहिमा, केवलिणावि णरसुरासुराण पणासियं संसयतमघडलं अजियाणं च, तओ भत्तिभरनिभराए पणामपुर्व पुट्ठो केवली रजाए, जहा भयकं ! किमहमहं एमहंताणं महावाहिवेवणाणं भायर्ण संवृत्ता, ताहे गोवमा ! सजलजहरसुदुंदुहिनिम्पोसमणोहारिगंभी. रसरेण मणिय केवलिणा-जहा सुणसुदुकरकारिए! जंतुन सरीरविहरणकारणंति, तए रत्तपित्तदृसिए अम्भतरो सरीरगे सिणिवाहारमार्कठयए कोलियममीसं परिभुतं, अन्नंच. एल्थ गच्छे एत्तिए सए साहुसाहुणीणं वहाचि जावइएवं अच्छीणि पक्खालिगंति ताबइयपि बाहिरपाणगं सागारियडाइनिमित्तेणापि णो णं कयाइ परिभुजह, तए पुण गोमुत्तपडि. गणगयाए तस्स मच्छियाहि भिणिहिणितसिंपाणगलालोलियमयणस्स गं सदगसुयस्स बाहिरपाणगं संघटिऊण मुहं पक्वालियं, तेण य पाहिपाणयसंपट्टणविराहणेणं ससुरासुरजगवंदाणपि अलंघणिजा गच्छमेरा अइकमिया, तं चण खमियं तुझ पचवणदेवयाए, जहा साहुणे साहुणीणं च पाणोवरमेविण छि(क)पे हत्येणाविजं कूवतलावपुत्रवरिणिसरियाइमतिगयं उदगंति, केवलंतु जमेव बिराहियं पचगवसपलदोसं फासुगं तस्स.परिभोगं पनतं बीयरागेहि. ता सिक्खयेमि एसा दुरायारा जेणऽमावि काविण एरिसमाबारे पयत्ते. इति चितिऊर्ग अमुग२चुपणजोगं समुदिसमाणाए पक्खित्तं असणमामि ते देवयाए, संच ते गोवलक्खि सक्रियति देवयाए चरिथ, एएण कारणेणं ते सरीरं विहडियंति, ण 17. उण फासुदगपरिभोगेणंति, ताहे मोयमा! रजाए विभाचियं जहा एवमेयंग अन्नहत्ति, चितिऊण विनविजो केवली-जहा भय ! जड़ अहं जातं पायचित्तं चरामि ता कि पमप्पड़ म एवं वणुं. तओ केवलिणा भणियं जहा जड़ कोड़ पायन्छिनं पबच्छदवा पन्नप्पा, रज्जाए भणियं-जहा भय ! जहा तुम चिय पायच्छिनं पयच्छसि, अन्नो को एरिसमहर प्पा, तो केवलिणा भणियं-जहा एकरकारिए! पयच्छामि अहले पच्छिन्नं नवरं पच्छित्तमेव णस्थि जेणं ते सही भवेजा.रजाए भणिय-भय ! कि कारणंति?. केवलिणा भणियं. 15 जहाजं ने संजइवंदपुरओ गिराइयं जहा मम फासुयपाणगपरिभोगेण सरीरगं बिहडियंति, एयं च बुडपापमहासमुदाएकपिलं तुह बयणं सोचा सखुदाजो समाओ चेव इमाजो संजईओ. चितियं च एयाहि-जहा निच्छयत्रो विमुचामो फासुगोदगं, यज्नवसायस्सालोइयं निंदियं गरहियं याहि. दिलं च मए एयाण पायच्छि, एत्वचएण तवयणदोसेणं जंग से समनियं अचंतकविरसदारुणं बद्धपुट्ठनिकाय तूंग पावरासितच तए कुडभगंदरजलोदलाउमुम्मसासनिरोहहरिसागंडमालाहि अणेगवाहियणापरिगयसरीराए वारिहदुक्लदोहाअयसभरवाणसंतायुवेगसंदीवियपजालियाए अर्णतेहिं भवग्गहहिं सुदीहकालेणं तु अहमिसाणुभवेय, एएणं कारणेणं एसेमा गोयम सा रजजिया जाए अगीयत्यत्तदोसेण बायामेतेणेच एमहतं दुक्सदायगपावकम्मसमजियंतिा। अगीयत्यत्तदोसेणं, भावमुदिण पावए।विणाभाचत्रिसुदीए, सकलसमणसोपुणी भये॥२०६४ अणुचेयकलसहिययत्तं, अगीयत्वसदोसओ। काऊण उपवणजाए, पत्ता दुस्वपरंपरा ॥७॥ तम्हा नं णाउ बुद्धेहि, समभावेण सबहा। गीयत्येण भवित्ताणं, काय निकलुस मणं ॥८॥ भयर्थ : नाहं पियाणामि, लक्षणदेवी हु अजिया। जा अकलसमगीयत्वत्ता, काउ पत्ता दुक्लपरंपरा ॥९॥ गोयमा! पंचसु भरहेसु एचएस उस्सप्पिणीओसप्पिणीएएगेगा सबकालं चउचीसिया सासयमयोछित्तीए ‘भूया तह य भविस्साई अणाइनिहणाए सुपूर्व एत्था जगठिद एवं गोयम! एयाए चउयीसिगाए जा गया ।।२१०॥ अतीयकाले असीइमा, तहियं जास्सिगे अहयं । सत्तरयणी पमाणेण, देवदाणवपणमिओ ॥१॥ तारिसओ चरिमो तित्थयरो, जया तया जंबुदाडिमो। राया भारिया तस्स, सरिया नाम बहुसाया ॥२॥ अबया सह दहएण, धूयत्व बहुउचाइए करे। देवाणं कुलदेवीए, चंदाइबगहाण य ॥३॥ कालकमेण अह जाया, पूया कुपलयलोयणा। बीए तेहिं कर्य नाम, उवणदेवी अहऽन्नया ॥४॥ जाव सा जोवर्ण पत्ता, ताप मुका सयंवरा। परियं तीये वर पवर, णयणाणंदकलालयं या परिणियमेत्तो मजो सोवि भत्ता, 'सामोहं गया पयल तं, सुयणेणं परियणेण यातालियंटवाएणं, दुक्खेर्ण आसासिया ॥६॥ ताहे हा हाऽऽकर्द करेऊन, दिययं सीसं च पिहिउँ। अत्ताणं चोहफेटाहि. पट्टियुं दसदिसासु सा ॥ ७॥ तुहिका बंधुवम्गस्स, पपणेहि तु ससज्झर्स । ठियाऽह कड़वयदिणेमुं. अनया नित्थंकरो ॥८॥ बोहितो भरकमलवणे, केवलनाणदिवायरो। विहरतो आगओ तत्व, उजाणमि समोसदो॥९॥ तस्स बंदणभनीए, संदेउरबलवाहणी। सचिड्ढीए गओ राया, धम्म सोकण पत्राओ॥२२॥ तहि संतेउरसुयधूओ, सुहपरिणामो अमुच्छितो। उम्गं कई तवं घोरं. दुकर अणुचिदुई ॥१॥ अन्नया गणिजोगेहि. सोऽवी ने पवेसिया। असारलिये काउंलपवणदेवी ण पेसिया ॥२॥ सा एतेवि चिटुंती, कीते पक्खिलए। बढणेयं विचिड, सहलमयाण जीवियं ॥३॥ जेणं पेष्ठ चिदयस्स, संपती चिलिया। समं पिषयमंगेसं. निबुई परमं जणे ॥४॥ अहो तिस्थंकरेणऽम्ह, किमई चसुदरिसणं? | पुरिसेस्वीरमंताणं, सपहा चिणिचारियं ॥५॥ता णिदुक्खो सो अबेसि, सुहदुक्खं ण याणई। अग्गी दहणसहाओवि, दिहीविडोण मिड्डहे ॥६॥ अहबा न हि न हि भगवं! तं, आणाविर्तन जनहा। जेण मे दण कीडते, पक्खी पक्युभियं मणं ॥॥ जाया पुरिसाहिलासा मे, ११५३ महानिशीपच्छेदसूच, rarlia-s.
मुनि दीपरतसागर
दीप अनुक्रम [११४२]
~301~