________________
आगम
(३३)
"मरणसमाधि” – प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [११३]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ॥११३||
2-562-6-*
28-%
तह पमाएणं । रोगेणायंकण व वत्तीइ पराभिओगेणं ॥११३ ॥ १३४८ ॥ गिहिविजापडिएण व सपक्खपपारधम्मिओवसग्गेणं । तिरियंजोणिगएण व दिवमणूसोयसग्गेणं ॥११४ ॥ १३४९ ॥ उवहीइ व नियडीइ
व तह सावयपेल्लिएण व परेणं । अप्पाण भएण कयं परस्स छंदाणुवत्तीए ॥ ११५ ॥ १३५० ॥ सहसकार-1 मणाभोगओ अजं पनपणाहिगारेणं । सन्निकरणे विसोही पुण्णागारो य पणत्ता ।। ११६ ॥ १३५१ ॥ उजु-11 अमालोइत्ता इत्तो अकरणपरिणाम जोगपरिसुद्धो । सो पणुइ पइकम्मं सुग्गइमग्गं अभिमुहेइ ॥ ११७ ॥
॥ १३५२ ॥ उवहीनियडिपइट्टो सोहिं जो कुणइ सोगईकामो । माई पलिकुंचतो करेइ बुंदुछियं मूढो॥११८॥ 1॥१३५३ ।। आलोयणाइदोसे दस दोग्गइबंधणे परिहरंतो । तम्हा आलोइजा मायं मुत्सूण निस्सेसं ॥ ११९॥ J॥१३५४॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । ते तह आलोएमी उवडिओ सबभावेणं ।।१२०॥ भयेन हास्येन तथा प्रमादेन । रोगणतंकेन वा वृत्त्या पराभियोगेन ।। ११३ ॥ गृहिविद्यापतितेन वा खपक्षपरधार्मिकोपसर्गेन । तिर्य-18
योनिसंबंधिना वा दिव्यमनुष्योपसर्गेन ।। ११४ ॥ उपधिना वा निकृत्या वा तथा श्वापदप्रेरितेन या परेण । आत्मनो भयेन कृतं परस्य ४ान्दोऽनुवृत्त्या ॥ ११५ ॥ सहसाकारात् अनाभोगता या प्रवचनाधिकारेण । संज्ञीकरणं विशुद्धिः पूर्णाकारश्च प्रज्ञप्ताः (पर्यायाः)| है|॥११६ ।। ऋभ्यालाच्य इतोऽकरणपरिणामयोगपरिशुद्धः । स प्रतनुकरोति प्रकृतिकर्म सुगतिमार्गमभिमुखयति ।। ११७ ।। उपधिनिक-16 शतिप्रविष्टः शुद्धि यः करोति मुगतिकामः । मायी परिकुंचयन करोति विछितं मूढः ।। ११८ ॥ आलोचनाया दोपान दश दुर्गतिबन्ध-131
नान् परिहरन् । तस्मादालोचयेत् मायां मुक्त्वा निश्शेषम् ॥ ११९ ॥ यान मे जानन्ति जिना अपराधान येषु येषु स्थानेषु । तांस्तधा-||
दीप अनुक्रम [११३]
AAROCESSOCLASAX
Jantakmainamaina
~30~