________________
आगम
(३३)
"मरणसमाधि” – प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------ मूलं [१०६]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
माही
प्रत सूत्रांक ||१०६||
पइण्णय-16|॥१०॥१३४०॥ अत्तंपरजोगेहि य एवं समुवट्ठिए पओगेहिं । अमुगेहि य अमुगेहि य अमुपगसंठाणकरणेहिं| शल्योदसए १० ॥१०६ ॥ १३४१ ।। वण्णेहि य गंधेहि य सहफरिसरसरूवगंधेहिं । (सद्देहि य रसफरिसठाणेहिं) पडिसेवणालाद्धारः मरणस- ४कया पज्जवेहिं कया जेहि य जहिं च ॥१०७।१३४२॥ जो जोगओ अपरिणामओ अ दंसणचरित्त अइयारो।
दण्डाण याहिरो वा छट्ठाणभतरो वावि ॥ १०८॥१३४३॥ तं उजुभावपरिणउ राग दोसं च पयणु काऊणं ।।
तिविहेण उद्धरिजा गुरुपामूले अगाहितो॥१०९॥१३४४ ॥ नचि तं सत्थं च विसं च दुप्पउनुब कुणइ8 ॥१०॥
४/वपालो । जंतंच दुप्पउत्तं सप्पुष पमाइणो कुरो ॥ ११० ॥ १३४५ ॥ जं कुणइ भावसल्लं अणुद्वियं उत्तमट्टटाकालम्मि । दुल्लहयोहीयत्तं अर्णतसंसारियतं च ॥१११ ॥ १३४६ ॥ तो उद्धरंति गारवरहिया मूलं पुणम्भ-1
वलयाणं । मिच्छादसणमलं मायासलं नियाणं च ॥ ११२ ॥ १३४७ ॥ रागेण व दोसेण व भएण हासेण
आलोचयेत् सुविहितः क्रमकालविधीन् अभिन्दानः ॥ १०५ ॥ आत्मपरयोगाभ्यां चैवं प्रयोगैः समुपस्थिते । अभुकैरमुकैश्च अमुकैः द संस्थानकरणैः ॥ १०६ । वर्णैश्च गन्धैश्च शब्दस्पर्शरसरूपगन्धैः (शब्दैश्च रसस्पर्शस्थानः) । प्रतिसेवना कृता या पर्यवैः कृता यैर्यत्र च
॥१०७॥ यो योगतोऽपरिणामतञ्च दर्शनचारित्रातिचारः । पदस्थान्या बायो वा पट्थान्या अभ्यन्तरो वापि ॥१०॥ तजुभावपरिणतो
राग द्वेषं च प्रतनुको कृत्वा । त्रिविधेनोद्धरेत् गुरुपादमूले अगृहयन् ॥ १०९ ॥ नैव तत् शस्त्रं च विपं च दुष्पयुक्तो वा करोति वैतादालः । यत्रं वा दुष्प्रयुक्तं सर्पो वा प्रमादिनः क्रुद्धः ॥११०॥ वत् करोति भावशल्यमनुढ्तमुत्तमार्थकाले । दुर्लभवोधिकत्वं अनन्तसंसारि-12॥१०३।।
कत्वं च ।।१११।। तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानां । मिध्यादर्शनशल्यं मायाशल्यं निदानं च ॥११२।। रागेण वा द्वेषेण या
6
दीप अनुक्रम [१०६]
0
JAHEturittnimamsin
Manmitrrs.au
~29~