SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) --------------------------- मूलं [९८]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||९८|| दीप कुणइ कालं । लजाय गारवेण य नहु सो आराहओ भणिओ ॥ ९८॥ १३३३ ॥ तिविपि भावसलं समुद्धरिता उ जो कुणइ कालं । पञ्चजाई सम्म स होइ आराहओ मरणे ॥ ९९ ॥ १३३४ ॥ तम्हा सुत्तरमूलं अविकूलमविर्य अणुविग्गो । निम्मोहियमणिगूढं सम्मं आलोअए सवं ॥ १०० ॥ १३३५ ॥ जह पालो जंपतो कजमकलं च उजु भणइ । तं तह आलोएजा मायामयविष्पमुको य॥१०१ ॥ १३३६ ॥ कयपावो । वि मणूसो आलोइय निंदिर गुरुसगासे । होइ अइरेगलहुओ ओहरियभरोष भारवहो ॥१०२॥१३३७ ॥ लजाइ गारवेण प जे नालोयंति गुरुसगासम्मि । धंतपि सुयसमिद्धा न हु ते आराहगा हुंति ॥१०३।१३३८ जह सुकुसलोऽवि विज्जो अन्नस्स कहेइ अत्तणो बाहिं । तं तह आलोयचं सुदृषि ववहारकुमलेणं ॥ १०४ ॥ ॥ १३३९ ।। जं पुर्व तं पुर्व जहाणुपुर्वि जह कम सबं । आलोइज्ज सुविहिओ कमकालविहिं अभिदंतो भावशल्यमनुदल तु वः कुर्यात् कालं । लजया गौरवेण प नैव स आराधको भणितः ।। ९८ ॥ त्रिविधमपि भाषशय समुदत्य तु| | यः करोति फालं। प्रवग्यादौ सम्यक् स भवति आराधको मरणे ॥ ९९ ॥ तस्मान् सोत्तरमूलं अपिकूलं अविहुतमनुद्विसः । निमाहिती |अनिगूदितं सम्यकू आलोचयेत् सर्व ॥ १०॥ यथा बालो जल्पन कार्यमकार्य च जुकं भणति । तत् तथा आलोपवेन् मायामद-18 विप्रमुक्तच ।। १०१ ।। तपापोऽपि मनुष्य आलोच्य निन्दवित्वा गुरुसकाशे । उत्तारितभर इव भारवाहो भवत्यतिरेकलघुनरः ।।१२।। उज्जया गौरपेण च ये नालोचयंति गुरुसकाशे । मनमपि शुनसमृद्धा नैव ते बाराधका भवन्ति ॥ १०३ ॥ यथा सुकुशलोऽपि वैद्यः | अन्यस्मै कथयति आत्मनो व्याधि । तत् तथाऽऽलोचयितव्यं मुटपि व्यवहारकुशलेन ॥१०४।। वन पूर्व तत् पूर्व यथानुपति यथाक्रम सर्व। अनुक्रम [९८ च. स.१० ~28~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy