________________
आगम (३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
---------------------------- मूलं [९०]------------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
EX
प्रत सूत्रांक ||९०||
॥१०२॥
पइण्णय- साओ अ निग्गयं अपरिसेसाओ ८॥९०॥१३२५ ॥ जो आरंभे वदृइ चिअसकिचो अणणुतावी य सोगो का सरिगुणाः दसए १०इप भवे दसमो १० जेसूबट्टावणा भणिया ॥ ११ ॥ १३२६ ।। एएमु विहि विहाणू छत्तीसाठाणएम जे सूरी। ते मरणस- पवयणसुहकेऊ छत्तीसगुणत्ति नायबो ।। ९२ ॥ १३२७ ।। तेर्सि मेरुमहोयहिमेयणिससिसूरसरिसकप्पाणं ।। माही पायमूले प विसोही करणिज्जा सुविहियजणेणं ॥९३ ॥ १३२८॥ काइयवाइयमाणसियसेवर्ण दुप्पओगसंभूयं ।।
जो अइयारो कोई तं आलोए अगहितो ॥ ९४ ॥ १३२९ ।। अमुगंमि इउ काले अमुगत्थे अमुगगामभावेणं ।
जह निसेवियं खलु जेण य सवं तहाऽऽलोए । ९५ ।। १३३०॥ मिच्छादसणसलं माघासलं नियाणसल्लं च । तं संखेवा दुविहं दवे भावे य योदई ।। ९६ ॥ १३३१ ॥ वि(ति)विहं तु भावसल्लं दंसणनाणे चरित्ता जोगे य । सचित्ताचित्तेऽविय मीसए यावि दबंमि ॥ १७ ॥ १३३२॥ सुहुमंपि भावसल्लं अणुद्धरित्ता उ जो मात् निर्गत चापरिशेषात् ।। ९० ॥ य आरंभे वर्तते सक्तकार्योऽननुतापी च । शोक(भोग)च भवेदशमी येषूपस्थापना भणिता ।। ९१ ।। एतेषु विधिविधानज्ञाः पट्विंशति स्थानेषु वे सूरयः । ते प्रवचनशुभकेतवः पत्रिंशगुणा इति ज्ञातव्याः ॥ १२ ॥ तेषां मेरुमहोदधिमेदिनीशशिसूर्यसहकल्पानां । पादमूले च विशोधिः करणीयः सुविहितजनेन ।। ९३ ।। कायिकवाचिकमानसिकसेवनं दुष्पयोगसंभूतं ।। (तपो ) योऽतिचारः कश्चित् तमालोचयेद् अगृहयन् ।। ९४ ॥ अतः अमुकरिमन् काले अनुकायें अमुकग्रामभावेन । यद्यथा निपे
वितं येन च सर्व तथैवालोचयेत् ॥ ९५ ॥ मिध्यादर्शनशल्यं मायाशल्यं निदानशल्यं च । सन् (शल्यं ) संक्षेपान् द्विविधं द्रव्ये भावे ॥१०२॥ पूाच योद्धाय ।।९६॥ वि(वि)विधं तु भावशल्य दर्शने ज्ञाने चारित्रयोगे च । सचित्ताचिनयोरपि च मित्रे चापि द्रव्ये ।। ९७ ।। सूक्ष्ममपि |
CCCCCCC
दीप
अनुक्रम
[९०]
अत्र आलोचना वर्णनं क्रियते
~27~