________________
आगम (३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [१२१]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
लगाशाज्ञानाधु
प्रत सूत्रांक ||१२१||
डण्णाय-181॥१३७५ ॥ एवं एट्ठियस्सवि आलोएउं विसुद्धभावस्स । जं किंथिवि विस्सरियं सहसकारेण वा चुकं आलोचदसए १० ॥१२१ ॥ १३५६ ॥ आराहओ तहवि सो गारवपरिकुंचणामयविहणो । जिणदेसियस्स धीरो सद्दहगो मुत्ति- नादोषादि मरणस
समग्गस्स ॥१२२ ॥ १३५७ ॥ आकंपण १ अणुमाणण २ जंदिढे ३ वायरं ४ च सुहम ५ च । छन्नं ६ सदाउलगं|| माही ७ बहुजण ८ अवत्त ९ तस्सेवी ॥ १२३ ।। १३५८॥ आलोयणाइ दोसे दस दुग्गइचट्टणा पमुत्तूणं । आलोइज घमश्च
सुविहिओ गारवमायामयविहणो ।। १२४ ॥ १३५९ ॥ तो परियागं च बलं आगम कालं च कालकरणं च । ॥१०४॥
हापुरिसं जीअंच तहा खित्तं पडिसेवणविहिं च ॥ १२५ ।। १३६०॥ जोग्गं पायच्छित्तं तस्स य दाऊण किंति
आपरिया। दंसणनाणचरिते नवे य कुणमप्पमायंति ॥ १२६ ॥ १३६१ ॥ अणसणमणोयरिया विसिच्छेओट। रसस्स परिचाओ । कायस्स परिकिलेसो उट्ठो संलीणया चेव ॥ १२७ ॥ १३६२॥ विणए वेपावचे पायच्छिते) Isलोचयामि उपस्थितः सर्वभावेन ।। १२० ।। एवमुपस्थितस्यापि आलोचयितुं विशुद्धभावस्य । यत्किश्चिदपि विस्मृतं सहसाकारेण वा
विमृष्टं ॥ १२१ ॥ आराधकस्तथापि स गौरवपरिकुंचनामदविहीनः । जिनदेशितस्य धीरः श्रद्धायको मुक्तिमार्गस्य ।। १२२ ।। आकंप| नमनुमाननं यदृष्टं बादरं च सूक्ष्मं च । छन्नं शब्दाकुलं बहुजनं अव्यक्तं तत्सेवि ।। १२३ ॥ आलोचनाया दोषान दश दुर्गतिवर्धनान् | प्रमुच्य । आलोचयेन् सुविहितो गौरवमायामविहीनः ।। १२४ ।। ततः पर्यायं च बलं चागमं कालं च कालकर च । पुरुष जीतं च तथा क्षेत्र प्रतिसेवनाविधि च (ज्ञात्वा) ॥१२५।। योग्यं प्रायश्चित्तं तस्मै दत्वा ध्रुवते आचार्याः । दर्शनशानचारित्रेषु तपसि च कुरुष्वाप्र- १९४॥ मादमिति ।। १२६ ॥ अनशनमवमौदर्य वृत्तिच्छेदो रसस्व परित्यागः। कायस्य परिलेशः पष्टी संलीनता चैव ।। १२७ ॥ विनयो वैया
दीप अनुक्रम [१२१]
अथ तपस: भेदानि वर्णयते
~31~