________________
आगम
(३९)
“महानिशीथ" - छेदस ------- अध्ययन [५], -------------उद्देशक [-],---------- मूलं [२९] +गाथा:||१२८||------
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं
गोयगयरस वर्ग मे पाबाहमाममा यदुरवस्स भागीभविहामिमा भणिय नहि हदस
प्रत
hdपर
RSS
सूत्राक
[२९]
गाथा
||१२८||
दिया या राओ या एमओ या परिसागओ या मुत्ते वा जागरमाणे वा तिविहंतिबिहेणं मणेणं वायाए कारणं एतेसिमेव पयाणं जे केई विराहगे भवेजा से णं भिक्खू भुजो २ निंदणिजे गरहणिजे खिसणिजे दुग्छणिजे सबलोगपरिभूए बहुवाहिवेयणापरिगयसरीरे उकोसठिईए अर्णतसंसारसागरं परिभमेजा, तस्थ णं परिभममाणे खणमेकंपिन कहिचि कदाच नियुई संपावेजा, तो पमायगोयरगयस्स मे पाचाहमाहमहीणसत्तकाउरिसस्स इहई चेन समुडिया एमहंती आबई जेण ण सको जहमेत्थं जुनीखम किंचि पडिउत्तरं पयाउँजे.नहा परलोगे य अर्णतभवपरंपरं भममाणो घोरदारुणाणतसो य बुक्सस्स भागीभविहामिऽहं मंदभग्गोनि चितयंतोऽवलक्खिओ सो साक्नायरिजो गोयमा ! तेहिं दुरायारपाक्कम्मदुइसो. यारेहिं जहाणं अलियसरमच्छरीभूओ एस, तओ संसदमण खरमच्छरीभूयं कलिऊणं च भणियं तेहि छहसोयारेहिं जहा जावणं नो छिनमिणमो संसय ताच णं उर्दू वक्तार्ण अस्थि, ता एल्य त परिहारगं वायरेजा ज पोदजुत्तीखर्म कुमाणिम्मणपचति, तो तेण चितियं जहा नाहंजदिन्नेणं परिहारगेण चुकिमो मेसि, ता किमित्य परिहारगं बाहामित्ति नियंतो पुगोवि गोयमा! मणिो सो तेहिं दुरायारेहिं जहा किमह चिंतासागरे निमजिऊणं ठिओ, सिग्यमेत्य किंचि परिहारगं वयाहि. बरं तं परिहारगं भणिज्जा जं. जहुनस्थीकि(स्थिक)पाए अवभिचारी,ताहे सुदरं पस्तिप्पिऊणं हियएणं भणियं सावनायरिएणं जहा एएणं अत्येणं जगगुरूहि वागरिय अओगस्स मुत्तत्व न दायर, जओ 'आमे पडे निहतं जहा जलं ते पर्ट विणासेइ। इय सिद्धनरहस्सं अप्पाहार विणासेइ ॥१२८॥ नाहे पुणोचि नेहि भणि जहा किमेबाई अरडबरडाई असंबदाई दुम्मालियाई पल्लबह ?. जा परिहारगण दाउं सके ता उफिड मुयास ऊसर सिग्य इमाओ ठाणाओ. किं देवस्स रुसेजा जत्य तुर्मपि पमाणीकाकणं सबसंपणं समयसम्भावं वायरठ जे समाइहो ?, ओ पुणोषि मुहरं परितप्पिऊणं गोयमा अन्न परिहारगमलभमाणेणं अंगीकाऊणं दीहसंसार भणियं च सावजायरिएणं जहा ण उस्सग्गाचवायेहि आगमो ठिओ. तुम्भे ण याणहेयं, एननो मिन्टन, जिणाणमाणामणेगतो, एवं चबयणं गोयमा! गिम्हायरसंताविएहि सिहिउलेहि व अहिणवपाउलसजलपणोरडिमिय सबहुमार्ण समाइच्छिय तेहिं दुहसोयारेहि, नओ एगवपणदोसेणं गोयमा! नियंधिमार्णले संसारियन अपडिकमिऊणं च तस्स पावसमुदायमहासंघमेलावगम्स मरिऊण उपचन्नो नाणमंतरेसु सो सावजायरिजो, नो चुओं समाणो उतरन्नो परसियभत्ताराए पडिलासुदेवपुरोहियधूयाए कुग्छिसि, अहऽन्नया चियाणिर्ड तीए जगणीए पुरोहियभजाए जहाणं हा हा हा दिन्नं मसिकुक्षयं सानियकुलस्स इमीए दुरायाराए मज्झ घूयाए साहियं च पुरोहियरस, नजओ सतप्पिऊण सुइरं बहुं च हियएण साहारेउं निविसया कया सा नेणं पुरोहिएणं, एमहंता असझदुन्निवारश्यसभीरुणा, अहऽन्नया वकालंतरेणं कहिचि याममलममाणी सीउण्डवायविज्झटिया मुस्का(हछा)मकंठा भिक्खदोरोर्ण गबिट्टा बासत्ताए रसवाणियगरस गेहे. नस्य य बहूर्ण मनपाणगाणं संचियं साहरेइ जणुसमयमुचिट्ठनि, अग्नया अणुदिणं साहरमाणीए तमुधिहगं दठूणं च बहुमजपाणगे मनमाषियमाणे पोग्गलं च समुरिसने तहेव तीए मजमंसस्सोबार दोइलम समुप्पन जावणं तं बहुमजपाणं नटनट्टनचारणभटोइडचेडतकरासरिखजातीमु पुज्झिर्य खुरसी सपुतकमाडिमयगयं उचिई पब्लू(अ)रखंड न समुदिसिउँ समारता, ताहे नेसु उचिट्ठकोडियमेसु जंकिंचिणाहीए मा विवकं तमेवासाहउमारवा, एवं च कड़वयदिणादयामेणं मजमंसस्सोपरि ददं गेही संजाया, नाहे तस्सेन रसबाणिजगस्स गेहाउ परिमुसिऊर्ण किचि सदसदविणजायं अन्नत्य विकिणिऊणं मनं समंस परि जड, नाचणं चिन्नार्थ नेण रसवाणिजगण, साहियं च नस्वहणी, नेणावि वा समानहा, लस्थ पराउले एसो गोयमा । फुलधम्मो जहाणं जा काइ आवन्नसता नारी अवराहदोसेणं सा जायणं नो पसूया तावर्ग नो पावाएपचा, नेहिणि उत्तगणिगितगेहि सगेहे नेऊण पमूह समय जाब णितिया रक्सेषवा, अहऽन्नया णीया तेहि हरिएसजाईहिंसगेहि. कालकमेण पस्या य दारगं तं सापडायरियजीवं, नसो पसूयमेला चेवनं चालयं उशिऊण पट्टा मरणभयाहितस्था सा गोयमा । दिसिमेकं गंतृणं, वियाणियं च तेहिं पावेहिं जहा पणा सा पावकम्मा, साहिवं च नरवालो सूणाहिनहिं जहा गं देव ! पणदा सा दुरायारा कय लिगमोचम दारगमुज्झिऊन, रन्नावि पडिमणिय-जहाणे जइ नाम सा गया ता गच्छउतं वालगं पडिवानेजामु, सबहा नहा काय जहान बालग ण वाचने, निष्हेगु इमे पंचसहस्सा दविणजायरस, तओ नरवाइणो संदेसेणं सुयमिव परिचालिओ सो पंसुलीतणजो,अन्नया कालकमेणं मओ सो पाचकम्मो मुशाहिबई, गोरखा समजाणिो नस्सेव बालगस्स घरसार, कओ पंचण्ड सयाणं अहिवाई. तत्य व सुगाहियइपए ठिओ समाणो ताई तारिसाई अकरणिज्जाई समगुद्विनार्ण गओ सो गोयमा! सत्तमाए पुढनीए अपाहाणनामे निर। याचासे सावज्जायरियजीवो, एवं तं तस्य तारिस घोरपडरोर सुदारुणं दोक्सं नित्तीसं सागरोचमं जाप कहकहषि किलेसेणं समणुभविऊण इहागजो समाणो उववन्नो अंतस्दीचे एगोरुयजाई. तओपि मरिऊणं उबवन्नो तिरियजोणीए महिसत्ताए, सत्य य जाई काईपि णारगदुस्साई तेसि तु सरिसनामाई अणुभपिऊर्ण उहीसं संबच्छराणि नजो गोयमा! २१४७ महानिशीथ छेदसूत्र, muavarance
मुनि दीपरतसागर
दीप
अनुक्रम [८४३]
~295