SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (३९) प्रत सूत्रांक [२९] गाथा ||१२८|| दीप अनुक्रम [८४३] “महानिशीथ" छेदसूत्र -६ ( मूलं ) अध्ययन [ ५ ], उद्देशक [-], - मूलं [२९] + गाथाः || १२८|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [३९], छेदसूत्र [६] "महानिशीथ" मूलं अत्र पंचमं अध्ययनं समाप्तं ➖➖➖➖➖➖➖➖➖➖ - ➖➖➖➖➖➖➖➖➖➖ मओ समाणो उववन्नो मणुए, तज गज वासुदेवत्ताए सो सावजायरियजीवो, तत्यवि अहाऊयं परिवालिऊणं अणेगसँगामारंभपरिग्गदोषेण मरिण गओ सत्तमाए, वजवि उरिकाला उचन्नो गयकन्नो नाम मणुयजाई, तजवि कुणिमाहारदोसेणं क्रूरज्झवसायमई गओ मरिकणं पुणोषि सनमाए वहि चेव अपड्डाणे निश्चाचासे, नओ उच्चद्विणं पुणो उपन्न तिरिए महिसत्ताए तत्यवि णं नरगोवमं दुक्खमणुभवित्ताणं मजो समाणो उपपन्नो बालविवाए पंमुलीमाहणपूयाए कुच्छिसि जहन्नया निउत्तरच्छन्नगम्भसाडणपादणखारजुण्णजोगदोसेणं अणेगवाहियणापरिगयसरीरो सिडिडितो कुडवाहीए परिगलमाणी सलसलत किमिजालेन वज्र्जतो नीहरिजो नरओवमघोरदुक्खनिवासाओ गन्भवासाओ गोयमा सो सावज्ञायरियजीवो, तओ लोगेहिं निंदिनमाणो गरजमाणो दुगुजिमाणो खिसिजमाणो लोगपरिभूजी पाणखाणभोगोपभोगएविज्जिओ गम्भवासपभितीए चेन वित्तिसारीरमाणसिगघोक्तत्तो सत्त संवच्छरसवाई दो मासे य चउरो दिने य जाच जीविऊर्ण मजो समाणो उपपन्नो वाणमंतरे तज जो उववन्नी मणुए पुणोषि सूष्णाहिवत्ताए तजवि तकम्मदोसेणं सत्तमाए ओषि उबऊणं उपबन्नो तिरिए पकिपरंसि गोणत्ता, तत्थ य चक्रसगडलंगलायङ्गणेणं अक्षिसं जुधारोवणेणं पचिऊण कुहियउत्रिये समुच्छिए य किमी ताई असमीपं जुयधरणस्स विष्णाय पट्टीए वाहिउमारदो तेणं चक्किएणं, अहन्नया कालक्रमेणं जहा वा पचिऊण कुहिया पट्टी, तत्थानि समुच्छिए किमी. सडिऊण विगयं च पश्चिम् ता अकिंचियरं निष्पजोषति णाऊण मोकलिओ गोयमा तेणं चक्किएणं तं सललितमिजालेहिं णं वजमाणं व सावजायस्थिजीवं वओ मोकलिओ समाणो परिसडियपट्टियम्मो बहुकायसाणकिमिकुलेहिं सपज्झन्तरे विलुप्पमाणो एकूणती संवच्छराई जाव आउ परिवाले ऊ म समाणो उपचणो अभेगवाहियेयणापरिगयसरीरो मणुए महाधण्णस्स नं इम्भस्स गेहे तत्य व दमणचिरेणवारकतित्तकसायतिलागुग्गलकाढगे आदीयमाणस्स निचविसोसणाहिं च असझावसम्म पोरदारुणदुक्लेहि पालियरसेव गोयमा ! गजो निष्फलो तस्स मणयजम्मा एवं च गोषमा सावजायरियजीवो चोदसरजुयलोग जम्म मरणेहिं णं निरंतरं पडियरि(डि) ऊणं सुदीहातकालाओ समुप्पो मनुयत्ताए अरविदेहे तत्य य भागवसे लोगाणुवतीए गजो तित्ययरस्स वंदणबतियाए पटिबुडो व पइओ, सिद्धो अइह तेवीसमनित्ययरपासणामस्स काले एवं तं गोयमा सावजायरिएण पावियं से भयवं किंपञ्चइयं णाणुभूयं एरिसं दूसई पोरदारुणं महादुक्स्वसंनिवायसंपट्टमित्तियकालति, गोयमा जं भणियं तकालसमयं जहां णं 'उत्सगाचचाएहि आगमो ठिजो एगंतो मिच्छतं जिणाणमाणा अणेगतोति एयवयणपचइयं से भययं किं उत्सगाववाएहिं णं नो ठयं आगमं ? एतं च पद्मविज, गोयमा उस्सग्गाक्याएहिं चैव पचयणं ठियं, अगं च पवन णो णं एतं वरं आउकायपरिभोगं तेउकायसमारंभं मेहणालेषण च एते तओ घाणंतरे एते ३ निच्छपओ ३ बाट ३ सहा सबपधारेहिं णं आयहिषीर्ण निसिद्धति एत्वं च सुताइकमे सम्मग्गविप्पणासणं उम्मापयरिक्षणं तओ य आणाभंग आणाभंगाज अणतसंसारी से भयवं किं तेण सावजायरिएणं मेहूणमासेवियं ? गोयमा सेवियासेवियं णो सेपियं गो असेवियं से भवयं के अद्वेणं एवं दुबइ ? गोयमा जं तीए जाए तकालं उत्तिर्मगे पाए फरिसिए, फरिसिजमाणे य णो तेण आउंटिय संवरिए एएवं अद्वेणं एवं गोयमा दुबइ से भयवं एदहमेत्तस्सावि में एरिसे पोरबुडिमोक्रले पदपुनिकाइए कम्मबंधे ? गोयमा एवमेयं ण अत्ति से भय तेण तित्यथरणामकम्मगोयं आसकलिये एगभवावसेसीकओ आसी भवो वही ता किमेयमतसंसाराहिंडणंति ?. गोमा निययपमादोलेणं, तम्हा एवं विद्याणित्ता भवविरहमिष्टमा गोमा सुदिहसमयसारेणं गच्छाहिबणा सङ्ग्रहा सपयारेहिं णं सत्त्वामेसु अनंत अप्पम लेणं भवियति मि । २९ ॥ महानिसीहमुपसंघस्स दुबालसंगमुनाणस्स णवणीयसारनामं पंचमं अज्झयणं ५ ॥ भयवं जो रसिदियहं सिद्धन पढ सुमेह वक्लाणे चित सततं सेो किं अणावारमापरे, सिद्धतगमेपि अक्सर जो वियाणई सो गोयम! मरणविणाचारं नो समायरे १ से भयवं ता कीस दसपुत्री मंदिसेणे महायसे पत्र चिया गणिकाइ गेहूं पविट्टो य दुबई ?, गोयमा' 'तस्स पसिदं मे भोगलं खलियकारणं भवभयभीओ तहाचि दुर्य, सो पद्मजमुवागओ ॥ १॥ पायानं अवि उदमुहं सगं होजा अहोमुहं ण उणो केवलिपन्चर्स, वयणं अजहा भये ॥२॥ अर्थ सो बहुवाए वा सुपनिषदे वियारिडं गुरुणो पामूले मोतृणं, लिंग निसिओ गओ ॥३॥ तमेव वर्ण सरमाणो, दंतभग्गो (दसमंगो) सकम्पुणा । भोग कम् वेदे निकायं ॥ ४ ॥ मयचं ते केरिसोचाए, सुपनिषदे विधारिए। जेणुज्झियसु सामनं, अजचि पाणे परे सो ? ॥५॥ एते ते गोयमोवाए, केवलीहि पहए जहा विसयपराभू ओ, सरेजा सुत्तमिमं मुणी ॥ ६॥ तंजहा- तत्रमुद (मह) गुणं पोरं, आढयेजा सुदुकरं जया बिसए उदिजति, पडणासण बिसं पिबे ॥ ७॥ उच्चधिकणं मरिय, नो चरितं विराहए। अहू एवाई न सकेजा, ता गुरुणं लिंग समाप्पिया ॥ ८ ॥ विदेसे जत्य नागच्छे पडती तत्व तूर्ण अणुवयं पालेजा, णो णं भविया गिद्धं ॥ ९॥ ता गोयम दिसेणेर्ण, गिरिपडणं जाय पत्थुर्य। तावायासे इमा वाणी, पडिओवि णो मरिज तं ॥ १० ॥ दिसामुहाई जा जाए, ता पेच्छे चारणं मुर्णि अकाले नत्थि ते मनू. विसमविसमादि गओ ॥ १ ॥ (२८७) ११४८] महानिशीथ अजयमुनि दीपरसागर " - ~ 296 ~ अत्र षष्ठं अध्ययनं "गीतार्थविहार" आरब्धः
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy