SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आगम (३९) प्रत सूत्रांक [२८] + गाथा ||१२७|| दीप अनुक्रम [८३९] “महानिशीथ" छेदसूत्र -६ ( मूलं ) किकम्मासनपवाणाणा समुचिएवं एवं च मुनिसन्न, चिट्टिनाणं धम्मकहाणारिणी पुणो गोतामणि अध्ययन [ ५ ], उद्देशक -J. - मूलं [२८] + गाथाः || १२७|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [३९], छेदसूत्र [६] "महानिशीथ" मूलं मावास तेहि च महानदी का सम्माणि सो महाणुभागी गोयमा तेहि जीवहिं मायावतऽभिग्गहीयमिच्छादिडीहिं. जहा णं भयवं जइ तुममिह एक पासारतियं चाउमासिय जियो मे एनिगे चेहयाल मत पूर्ण झालीए, ना कीरओ अणुग्ाहृत्यमम्हाणं हेच चाउम्मासि ताई मणिय तेण महाणुभागेणं गोयमा जहा भो भौ पियं जब जिणाए हावि साजमिणं गाई वायामितेऽपेर्य आयरिजा एवं च समयसारपरंतन जहट्टियं अविवरीयं शीतक भणमाणेण नेसि मिच्छादिडीलिंगीणं साधारण म गोपमा आसकलियं तित्ययरणामकम्मगोयं तेणं कुवलयप्पभेणं, एगभवावसेसीकओ मनोयही तत्य प दिवो अविज्ञनामसंघमेव असि सि च वह पापमहिं लिंग शियाहि परोपरमेगमचं काऊ गोयमा ताल दाऊणं विप्लोइयं चैव तं तस्स महाणुभागसुमहतवस्णिो कुवलयापहामिहाणं कथं च से सावजापरियामिहाण सदकरणं, गर्म च पसिदीए, एवं सहिजमाणोऽवि सो पापसत्यसादकरणेणं तद्वावि गोयमा इंसिपि ण कुप्पे । २८ अन्नया तेसिं दुरापाराणं सद्धम्मपरंमुहाणं अंगारधम्माणमारधम्मोभयमद्वाणं लिंगमेनामपत्रयाणं कालमे संजाओ परोप्परं आगमवियारो जहा णं सड्डगाणमसई संजया च महदेले पहिजागरेति खंडपडिए व समारावयति, अन्नं व जाव करणे प समारंभ कलमाणे जहस्सावि में पत्थि दोससंभवं एवं च केई भणति संजम मोक्खनेयारं, जन्ने भति-जहां णं पासायवसिए पुयासकारवलिविहाणाई तित्युच्छपणा व मोक्त्वगमणं, एवमेसिमविद्दयपरमत्याणं पावकम्माणं जं जेण सिहं सो तं चेदमुस्सिवलेणं मुहे पलवति, ताहे समुट्टियं वादसंव, नरिथ य कोई तत्य आगमकुलो सिमझे जो तत्थ जुत्ताजु चियारे जो प पमाणपश्मुचइसइ. सहा एगे भणति जहा अमुगो अमुग त्यामि विद्वे, अन्न भणति अगो, अन्ने भांति किमित्य बहुणा पलविएणं १. ससिसम्हा सारिओ एत्य पमाणंति तेहि भणियं जहा एवं होउन्ति हकारावेह लहु नओ हकाराविओ गोयमा सो तेहि सावजायरिओ, आगओ दूरदेसाओ अप्पदिवदत्ताए विरमाणो सन्तहिं मासेहि जान णं दिडो एगाए अजाए. साप तं दुग्गतचचरणसोसियसरीरं चम्मट्टिसेसनणुं अनंतं तवसिरीए दिष्पतं सावजापरियं पेच्छिय सुविहियं तकर(ख) विक्कि पत्ता अहो कि एस महाणुभागे णं सो रहा कि या णं धम्मो चैव मुनिमंतो, किंबहुना नियसिंदवंदापि बंदणिपायजुओ एसति चितिऊण मनिभर निम्भरा आयाहिणपयाहिणं काऊ उत्तमं संघट्टमानी सहित विडिया चलणे गोयमा तस्स नं साजापरियन्स, दिडी यसो हि दुराबारे पणमित्रमाणो अन्नया सो तित्थ जहा जयगुरू उपहासानुसारेणं आणुपुत्रीए जहडियं गुत्तत्वं वामरेड तेऽवि तहाचे सदति, अन्नया ताब बागरियं गोवमा जाणं एकारसष्ठ्मंगाणं चोदसण्डं पुत्राणं दुबालसंग णं सुयनाणस्स णवणीयसारभूयं सयलपावपरिहारकम्पनिम्महणं आगयं इणमेव गच्छ मेरापन्नवर्ण महानिसीहसुयधस्स पंचममज्झ 1 एथे गोमातावणं वमवायिं जाव णं आगया इमा गाहा जल्पित्पीकरफरिस अंतरियं कारणेवि उत्पन्ने अरहाऽवि करेल सर्व तं गच्छे मूलगुणमुकं ॥ १२७ ॥ नजी गोयमा अप्पसंकिएणं चैव चितियं ते साजापरिए जइ इ एवं जहिये पन्नयेमित जं मम वंदन दाउमाणीए नीए अनाए उनिमंत्रेण चलनग्गे पुढे तं सर्वेपि दि मेएहिति ता जहा मम सावजायरियाभिहाणं कर्म नहा अन्नमपि किंपि काहिति जेणं तु सोए अज भविस्सं ता अमन्ना सुनत्यं पन्नवेमि ? ताणं महती आ साया तो किंरिमेति ? किं एवं गाई परुचयामि किंवा ण? अन्नदा या पन्नयेमि ? अहवा हाहा ण जुत्तमिणं उभयद्वाचि अर्थनगरहिये आयहिवहीनमेयं, जओ णमेस समयामियाओ जहाजे व दुपालसंगस्स णं सुयनाणम्स जसई पुकखलियपमाया संकादीसमयलेणं पयस्वरमत्ताविदुमवि एवं पविना अन्ना या पन्ना संदिदं वा तत्थं वक्खाज्जा अहिए ओगल्स वा वक्खाज्जा से मिलू अतसंसारी भवेज्जा ता किं एत्वं जं होही नं च भव, अद्वियं गुरुसामुसारेण मुत्तत्वं पपक्खामिति चिति गोपमा पक्खाया गिखिलावयवविमुद्धा सा तेण माहा, एयावसरंसि चोदओ गोयमा सो तेहि दुरंत जहाज एवं ता तुमपिता मूलगुणहीनो जाणं समस्तु से जं तदिपसे सीए अज्जाए तु वंदन दाउकामाए पाए उत्तमंगेणं पुढे, ताहे इहलगायसी सरसत्य (मच्छ) हओ गोयमा सो सावारिओ विधिनिओ जहा जं मम सावलायरियाभिहाणं कथं इमेहिं नहा तं किंपि संपर्क काहिति जे तु सबलोए अपुरो भविस्सं ता किमित्यं परिहार दाहामिति तिमाणे संभरियं नित्ययस्वर्ण, जहाजे के आयरिएड वा मयहरएड वा गच्छाहिवई सुपहरे भवेज्जा से अंकिंचि सङ्घन्नुर्णतनाणीहिं पावावयाचाणं पहिलेहियं तं समुयानुसारेण विन्नाय सहा सारेहिं मे णो समायरेज्जा णो णं समायरिज्जमानं समजाणेजा से कोहेण वा माणेण वा मायाए वा लोभेण वा भएन वा हासेण वा गारवेण वा दप्पेण वा समाएण या असती चुकखलिएण वा १९४६ महानिछेद अस सूनि दीपसागर .......... - ~294~ ➖➖➖➖➖➖➖➖➖➖ - -
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy