________________
आगम
(३९)
“महानिशीथ" - छेदस ------- अध्ययन [५], -------------उद्देशक [-],---------- मूलं [२३] +गाथा:||१२६||------
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूल
प्रत सुत्रांक [२३]
हाय सेवेहा धुक्येस मिमा मज्जा
गाथा
||१२६||
तमन्मुक्गमिय रसलोलताए विसयलोलताए दुईतिदियदोसेणं अणुदियह जहद्वियं मग्गं निद्भवंति उम्मग्गं च उस्सप्पयंति, ते य स तेणं कालेणं इमं परमगुरुणपि अलंघणिज पवयर्ण जावणं आसायंवि।२३॥ से भयवं! कयरेऽणतेणं कालेणं दस अच्छेरगे भविंसु?, गोयमा ! णं इमे तेणं कालेणं ते अणे दस अच्छेरगे भवंति, तंजहा-तिस्थयराणं उक्सग्गे गम्भसंकामणे वामातित्थयरे तित्थयरस्स में देसणाए अभत्रसमुदाएर्ण परिसार्वघे सविमाणाण चंदाइचाणं तित्थयरसमवसरणे जागमणे वासुदेवाणं संखमुणीए अभयरेण या रायकउहेणं परोप्परमेलायगे इह तु भारहे सेने हरिवंसकुलप्पत्तीए चमरूपाए एमसमएणं अहुसयसिद्धिगमणं असंजयाणं पृयाकारगेति ।२४ से भय ! जे णं केई कहिचि कयाई पमायदोसओ पपयणमासाएजा से णं किं आयरियपर्य पावेज्जा ?, गोयमा! जे णं कई कहिषि कयाई पमायदोसओ असई कोहेण वा माणेण वा मायाए या लोभेण वा रागेण या दोसेंग वा भएण वा हासेण वा मोहेण वा असाणदोसेण वा पचयणस्स णं अनयरहाणे नइमिनेणंपि अणायारं असमायारि परवेमाणे वा अणुमनेमाणे वा पचवणमासाएजा से णं घोहिंपिणो पाये, किमंग आयरियपयलंभं?.से भय ! कि अमवे मिच्छादिही वायरिए भवेज्जा, गोयमा! भवेम्जा, एवं चणं इंगालमहगाई नाए. से भययं ! कि मिच्छाविट्ठी निक्वमेजा, गोयमा ! नित्वमेजा, से भययं ! कयरेणं लिंगेणं से ण वियाणेजा जहा णं धुवमेस मिच्छादिवी', गोयमा! जेणं कयसामाइए सवसंगषिमुले भवित्ताण अफासुपाणं परिभुजेजा जेणं अणगारधर्म परिवजिताणमसई सोईरियं वा तेउकार्य सेवेजबासेचाविज वा सेचिजमाणे अने समणुजाणेज चा तहा नवळं बंभचेरगुत्तीर्ण जे केई साहू वा साहुनील वा एकामवि खंडिज वा किराहेज वा संडिज्जमाणं ना बिराहिज्जमार्ण बाभचेरगुती परेसिं समजाणज्जा या मणेण वा वायाए वा कारण वा से णं मिच्छादिही. न केवल मिच्छा-16 दिदी अभिगडियमिच्छादिदी बियाणेजा।२५। से भयर्ष जेणे कई आयरिएइ वा मयहरएड वा असई कहिचि कयाई तहाविहं संविहाणगमासज इणमो निर्णय परयणममहा 14 पखवेना सेणं कि पावेजा,गोयमा! जे सावजायरिएर्ण पापियंसे भय ! कयरेणं से सावजायरिए? किं वा तेर्ण पावियंति?, गोयमा! णं इओ य उसमादितित्यकरपउबीसिगाए अर्णतेणं कालेणं जा अतीता जला पउवीसिगा सीए जारिसो अहयं वारिसो चेव सत्तरवणी पमाणेणं जगच्छेत्यभूओ देविंदविंदर्वदिओ पवरवरचम्मसिरिनाम परमधम्मतित्थंकरो अहेसि, तत्व व तिथे सत्त अच्छेरगे भूए, अहऽनया परिनिबुडस्स तित्थंकरस्त कालकमेणं असंजयाणं सकारकारवणे णामऽच्छरगे बहिउमारदे, तस्य णं लोगाणुवनीए मि. महत्तोपहर्य असंजयपूयाणुरयं बहुजणसमूहंतिपियाणिऊण तेणं कालेणं सेणं समएणं अमुणियसमयसम्भावहिं विगारपमहरामोहिएहिं णाममेसजायरियमयहरेहि सवाईर्ण सयासाओ दविणजायं पटिम्गहियरथमसहस्सूसिए सकसके ममत्तिए चेइयालमे कारानिऊण ते चेव दुरंतपंतालकलणाहमाहमे आसईएहि ते चेव चेहयालयोनीसीय गोपिऊर्ण चपलबीरियपुरिकारपरकमे संते बले संते पीरिए संते पुरिसकारपरकमे चइऊणं उम्गाभिग्गहे अणिययविहारं णीयावासमासइत्ताणं सिडिलीहोऊणं संजमाइसु ठिए, पच्छा परिचिचाणन इहलोगपरलोमावार्य अंगीकाऊण य सुदीहं संसार तेचेच मटदेवउलेसुं अचत्वं गधिरे मच्छिरे ममीकारहंकारेहि अभिभूए सयमेव विचित्तमावदामाईहिंणं देवश्चर्ग काउमभुजए, जं पुण समयसारं परं इमं सबसवयर्ण तं दूरसुदूरवरेणं उझियति तंजहा-सवे जीवा सो पाणा सो भूया सो सत्ताण हंतत्राणअनावेयवाण परिवायाण परिघेत्तयाण विरावधानकिलामेया ण उहवेवा, जे केई सुहमा जे कई बायरा जे केई तसा जे केई थावरा जे केई पजना जे केई अपजना जे केईएमिंदिया जे केई दिया जे केई दिया जे केई चढ-- रिदिया जे केई पंचिदिया तिविहंतिविहर्ण मणेणं वायाए काएणं जं पुण गोयमा: मेहुणतं एगतेणं ३ णिच्छयो ३ बादंइतहा आउतेउसमारंभ च सबहा सापयारेहि सय विषमजा मुणीति एस धम्मे धुने सासए पिइए समिब लोग खेयहि पइएति।२६। सेभयचं! जेणं केई साहू या साहुणीवा निगये अणगारे प्रत्ययं कुजा सेणं किमालवेजा, गोयमा! जेणं केई साहू पा साहुणी वा निग्गंथे अणगारे दबत्थर्य कुजा से णं अजयएइ या असंजएड वा देवमोदएइ वा देवचगेड वा जाचणं उम्मम्मपरहिएड चा वृझियसीलेड वा कुसीलेड वा सम्उंदयारिएइ वा आलबेज्जा । २७॥ एवं गोयमा! तेसिं अणायारपबित्तार्ण बहुर्ण आयरियमयहरादी] एगे मरगयच्छपी कुवलयपहाभिहाणे णाम अणगारे महानवस्सी अहेसि, तस्स णं महामहंते जीवाइपयस्ये सुत्तस्थपरिन्नाणे सुमहंत चेव संसारसागरे तासु तामु जोणीसु संसारणभयं सनहा सापयारेहि णं अचं आसायणाभीस्पनर्ण, नकालं तारिसेऽवी अ. संजमे जणायारे बहसाहम्मियपत्तिए तहाची सो तित्ययराणमार्ण गाइकमेड, अहऽन्नया सो अणिगृहियबलवीरियपुरिसकारपरकमे मुसीसगणपरियरिओ सान्नुपणीयागमसुन स्थाभवाणुसारेण वषगयरागदोसमोहमिच्छत्तममकाराहंकारो सनत्य अपठिवडो, कि बहुणा ?, सबगुणगणाहिडियसरीरो अणेगगामागरनगरखेडकम्बडमहंबदोणमुहाइसन्नियेसबि. सेसेर्मु अणेगेमुं भवसत्ताणं संसारचारगविमोक्वणि सहम्मकह परिकहेंतो विहरिंसु, एवं व वचंति दियहा, अन्नया गं सो महाणुभागो विहरमाणो आगओ गोषमा ! तेसि णीयविहारी. ११४५ महानिशीपच्छेदमूत्र, अन्न
मुनिटीपरमागरा
दीप अनुक्रम [८३४]
~293~