________________
आगम (३९)
“महानिशीथ" - छेदस -------अध्ययन [५], ------------- उद्देशक [-1,---------- मूलं [८] +गाथा:||११७||-------
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं
गाथा
||११७||
अत्तणि ॥६॥ नाणाविहासु जोणीसु, परिममंतेहिं गोयमा! तेण दुक्खविवागेण, संभरिएण णवि जियए॥७॥जम्मजरामरणदोगरवाहीओ चितुवा । उजेजा गमवासेणं, कोणबुद्धी महामई? ॥ बहुरूहिरपहजबाले, असुईकलिमलपूरिए । अणिट्टे य दुभिगंधे, गम्मे(ता) को पिई लभे? ॥९॥ ता जत्य दुक्खचिक्तिरण, एर्गतसुहपावणे । से आणा नो खंडेजा, जाणाभंगे कुओ सुहं ? ॥१२०॥ से भयर्व! अबव्ह साहूणमसई उस्सग्गोण या अक्याएणवाचाहिं जणगारेहि समगमणमागमणं निसेहियंतहा बसण्हं संजईणं हेहा उस्सग्गेणं चउण्हं तु जमाये अपवाएणं हत्यसयाउ उदगमणं णाणुण्णायं जाणं वा अइकमंते साहवा साहुणीओ वा अणंतसंसारिए समस्वाए ता से दुष्पसहे अणगारे असहाए भवेता साविय विन्दुसिरी असहाया पेप मजा एवं तु ते कई आराहगे मवेजा ?, गोयमा! गं दुस्समाए परियंते ते चउरो जुगप्पदाणे खाइगसम्मत्तनाणदसणचरित्तसमन्निए भवेजा, नत्यनजे से महायसे महागुभागे दुप्पसहे अणगारे सेणं अञ्चतविसुद्धसम्मईसणनाणचरित्तगुणेहि उनए सुदिहसुगइमम्मे आसाषणामी अर्थतपरमसदासवेगवेगसम्मगहिए णिरम्भगयणामलसरपकोमुईसुनिम्माईदुकरविमलपरपरमजसे वंदार्ण परमचंदे पुजार्ण परमपुजे भवेन्ना, तहा साचिय सम्मतनाणचरितपडागा महायसा महासत्ता महाणुभागा एरिसगुणजुत्ता चेष सुगहियनामज्जा विण्डसिरी अणगारी भफेजा, तंपिणं जिणदनफम्गसिरीनाम सावगमिहुर्ण बहुवासरवाणिजगणं घेव भवेजा. तहा तेसि सोलस संवपटराई परमं आउं अह य परिवानो आलोइयनीसाहाणं च पंचनमोकारपराणं चउत्थमनेणं सोहम्मे कप्पे उक्साजो, तयर्णतरं च हिहिमगमणं, नहावि ते एयं गच्छवपर्य गो निलंचिम्टा से भय केणं अट्टेणं एवं बुबइ जहाणे नहानि एवं गच्छयत्वं गो चिटचिंसु, गोयमा! इजो आसनकालेणं चेव महायसे महासने महाभागे सेजभवे जामं अणगारे महातपस्सी महामाई दुवारसंगमयपारी भवेजा, सेणं जपकरपवाएणं अपाङक्से भासत्तेमय जतिसएणं विन्नाय एकारसण्हं अंगाणं चाउदसहं पुधाणं परमसारणवणीयभूयं सुपणं सुपहरण(यघरोज्जो)सिदिमागं दसवेयालियं णाम मुयालंध णिऊहेजा, से भयचे ! कि पटुब ?, गोयमा ! मणगं पहुंचा, जहा कई नाम एवस्स णं मणगस्स पारंपरिएग बेवकालेणेव महतघोरखक्वागराओ चाउगइसंसारसागराओ निफेडो भवतु ?, सेऽविण विणा सामुयएसेणं, से य समनुपएसे अणोरपारे | दुरपगाढे अर्णनगमपनवेहि नो सका अपेणं कालेगं अवगाहिउँ, नहा णं गोयमा! अइसएणं एवं चिंतेजा. एवं से णं सेशंभवे जहा अणंतपारं बहुजाणिया, अप्पो कालो पहले अविग्ये। सारभूत गिन्हिया, हंसो जहा खीरमिधुमीसं ॥१२१॥ तेर्ण इमस्स भवसत्तस्स मणगस्स तत्तपरिमाणं भवउत्तिकाउणं जावणं दसवेपालिय सुबक्संचणिक(ब)हेजा ने च योनिच्छन्नेणं तकालदुचालसंगणं गणिपिरोणं जाच र्ण समाए परियंने दुप्पसहे नाय णं सुना स्वेणं पाएजा.से असपलागमनिस्संदं बसवेयालियसुवसंघ मुनओ अज्मीहीय गोयमा ! सेणं दुप्पसहे अणगारे, नजो तस्स णं दसवेवालियसुत्तस्सागुगयस्थाणुसारेणं वहा चेव पवासिना, णो णं सच्छंदवारी भवेजा, नस्य दसवेवालियसुसंवे तमासमिनमो दुवालसंगे सुवासंघे पदहिए भवेत्रा, एएणं अगं एवं युबइ जहा नहावि गोषमा! ते एवं गच्छववत्वं नो विलंघिसारासे भय! जाणं गणिणोषि अतविसुदपरिणामस्सपि फेड दुस्सीले सच्च्छंदत्ताएड या गारवत्ताएर वा जायाइमयत्ताएड पा आणं आइफमेजा से णं किमाराहगे भवेजा. गोयमा! जे णं गुरू समतनुमिनपाखो गुरुगणेसु ठिए सययं सुशाणुसारेण पेत्र विसुदासए बिहरेजा तस्साणमइ
तेहि णवणउएहि पाहि सएहिं साणं जहा तहा ये अणाराहगे भवेनासे भया ! कयरेणं ते पंचसए एकविनजिर साहूर्ण जेहिं चणं तारिसगुणोक्येयम्स महाणुभागस्स गुरुगो आणं अहमिळणाराहिय?, गोयमा! गं इमाए अब उसमचाउची सिगाए अनीनाए नेपीसइमाए चउवीसिगाए जावणं परिनिबुझे पपीसइमे अरहा नाव अदक्कतेणं केवइएणं कालेणं गुणनिष्फन्ने कम्मसेलमसमूरणे महायसे महासने महाणुभागे सुगहियनामधेने। बहरे वाम गच्छाहिबई भए. तस्स में पंचसयं गनई निम्गंधीहि विणा, निर्माचीहि समं दोसहस्सेय अहेसि. नामोपमा ताओ निग्गंधीओ अचंतपरल्लोगनीरुबाउ मुनिसुद्धनिम्मलंतकरणाओ खंताओ दवाओं सुनाओ जिइंडिया.
ओ अचंतमणिरीओ नियसरीरस्साविय कायवालाओ जहोवाट्टमचंतपोस्थीरतवचरणसोसियसरीराओं जहा गं तिस्थायरेणं पनवियं तहा चेव अदीणमणसाओ मायामयहंकारममकारह(२)तिहासखेड्डकंदपणाहवायचिप्पम्काओ तस्सायरिषस्स सपासे सामन्नमणुचरति, तेय साहुणो सोचि गोषमान तारिसे मणागा, अहऽनया गोयमा ! ते साहुणोतं आयरियं भणति जहा जहणं भयवं! तुम आणवेदिवा णं अम्हेहि तिश्ययन कारिय चंदप्पहसामियं वंदिय धम्मचकं गणमागवडामो. ताहे गोयमा! अदीणमणसा अणुचावलगंभीरमहुराए भारतीए भणियं तेणायरिएणं जहा इच्छाबारेण न कप्पद नित्थयत्तं गं मुबिहियाण, ना जायणं पोलेन जनं नाप णं अहं तुम्हे चंदप्पह यंदावहामि, जन्नच-जत्ताए गएहि असं जमे पङिजइ. एएर्ण कारणेणं तित्थपत्ता पडिसहिजड़, नओ तेहि भणियं-जहा भव! केरिसो उण तिथयनाए गच्छमाणाणं असंजमो भवड , सो पुण इच्छायारेणं, चिचजबार एरिसं पाडावेजा बहुजणेणं बाउलम्गो भग्निहिसि, ताहे गोयमा:चितियं तेणं आयरिएणं जहाणं ममं बड़कमिय निच्छयो एएगच्छिहिति नेणं तु मएसमयं बरबट्ट)तरेहि वयंति, अह अन्नया सुबहूं मणसा संधारेऊर्ग व मणिय तेण आयरिएणं जहा गं तुम्ने किचिपि सुतस्य पियाणह चिय तो जारिस तित्ययत्ताए गच्छमाणाणं असंजमं मचइ तारिस सयमेव पियाणेह, कि एष बहुपलबिएणं?, अन्नंच-विदियं तुम्हेहिपि संसारसहावं जीवाइपयत्वतनंच, अहऽन्नया बहुउवाएहि चिणिचारितस्सवि तस्सायरियस गए येव ते साहुणो कुदेणं कयंतेणं परियरिए तित्यवताए, सेसि च गच्छमाणाणं कस्बइ असणं कत्था हरिबकायसंघहणं कस्बाह बीयकमणं कत्थान पिपीलियादीणं नसाणं संपणपरितावणोदवणाइसंभवं कत्थर बइपटिकमण कत्थइण कीरए चेव चाउकालिय सझार्य कल्याण संपाडेज्जा मत्तभंडोवयरगरस पिहीए उभयकालं पेहपमजणपटिहणपक्खोदणे, किंबहुगा'. गोयमा कित्तियं भनिहिड? अवारसव्ह सोलंगसहस्साणं सत्तरसविहस्स णं संजमस्स दुवालसविहस्स सम्भंतरवाहिरस्स तबस्स जाव ण खंठाइअहिंसालक्खणस्सेप य वसचिहस्साणगारधम्मस्स जत्थेककपर्य चेष सुघडएणपि कालेग चिरपरिचिएण दुचालसंगमहासुपरसंघेणं बहुभंगसयसंपत्तणाए दुक्खं निरहयारं परिवालिऊण जे, एवं च सर्व जहाभणियं निरखवारमगुहेयंति, एवं संभरिऊण चिंतिय तेण गच्छाहिनाणा-जहाणं मे विपकरखेण ते ११४१ महानिशीथच्छेदसू, errul-
मुनि दीपानसागर
दीप अनुक्रम [८०७]
~289~