________________
आगम
(३९)
प्रत
सूत्रांक
[११]
+
गाथा
॥ १२२ ॥
दीप अनुक्रम [८१७]
&&&&v$$$$$$#aapkavast
“महानिशीथ" छेदसूत्र -६ (मूलं )
-
- मूलं [११] + गाथाः || १२२ || -
अध्ययन [ ५ ], उद्देशक [-1. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [३९], छेदसूत्र [६] "महानिशीथ" मूलं
..........
➖➖➖➖➖➖➖➖➖➖
दुसीसे मज्जणाभोगपचएणं सुचहुं असंजम काहति तं च सर्व ममच्छति होही जओ णं हूँ तेसिं गुरु ताई तेसि पट्टीए गंतू पहिजागरामि जेणामित्व पाए पायच्छिते को बज्नेति वियपिऊ गओ सो जाय रिजो वेसि पट्टीए जाव णं दिट्टे तेणं असमंजसेण गच्छमाणे, ताहे गोयमा! सुमहरमंजुलालावेगं भणियं तेगं गच्छाहिणा जहा भो भो उत्तमकुलनिम्मल सविभूषणा अमुगअमुगाइ महासत्ता साहू पपड़ियन्नाणं पंचमडयाहिट्टियतपूर्ण महाभागाणं साहसादुणी सत्तावीसं सहस्साई पंडिलाणं सबसीहिं पन्नलाई, ते य उपउत्तेहि विसोहिजति ग उ अन्नो उत्तेहि, ता किमेयं मुन्नामुन्नीए अणो उत्तेहिं गम्मद, इच्छायारेण उपओगं देह, अन्य इमो सुत्तत्थं किं तुम्हाणं विसुमरियं भवेजा जं सारं परमतताणं जहा 'एगे बेईदिए पानी एवं सयमेव हत्येण वा पाएण वा अन्नयरेण वा सलागाइ अहिगरणभूओवगरणजाएवं जेणं केई संघना वा संघाला वा एवं संपट्टियं वा परेहिं समजाणेजा से णं तं कम्मं जया उदिन्नं भवेजा तथा जहा उच्छुटाई जति तहा निप्पीविजमाणा उम्मासेर्ण लवेजा, एवं गाडे दुवालले संचरेहिं तं कम्मं वेदे एवं अगादपरियावणे दाससहसं गाढपरियाणे दाससहस्ते, एवं अगाडकिलामणे वासलक्स गाडकिलामणे दसवासलाई उदवणे पासकोडी, एवं दिवापि यं ता एवं च विषाणमाना मा तुम्हे मुज्झहत्ति एवं च गोवमा सुत्तानुसारेणं सारयंतस्सावि नारियल ते महापावकम् गमगमले ह्योइली एवं वं आयरियाणं वयणं असेसपावकम्मदुक्ख विमोय जो बहु मन्नति, ताहे गोयमा मुणियं तेणायरिएणं जहा निष्ठयजी उम्मापट्टिए सपगारेहिं चैव मे पासी, तामिममिमेसि पट्टीए लडीबागरणं करेमाणोऽगच्छमाणो व सुक्लाए गयजलाए नदीए उबुज्नं, एए गच्छंतु ददुवारेहि, अयं तु तावायहियमेवाचिडेमी, किं मां परकएणं सुमहंताच पुन्न मारेण वमवि किसी परित्ताणं भवेना ?, सपरकमेणं चेत्र मे आगमुत्ततवजमाणुाणेण भयोयही वरेयो, एस उण तित्ययराएसो जहा 'अपहिये काय जसका परहियं च पयरेजा अन्तहियपरहियाणं अन्तहियं कायां ।। १२२ ।। जन्नंच जइ एते तवसंजमकिरियं अणुपालिहिति तो एएसि चैव सेयं होहिद, जइ ण करेहिंति त एएसि पेत्र दुग्गइगमणमतरं वेजा, नवरं तहापि मम गच्छा समप्पिओ गच्छाहिचई अहवं भणामि, अन्नं च-जे तित्थयरेहिं भगवंतेहिं उनीस आयरियगुणे समाइ तेसि तु अहह्यं एकमबि माइकमामि जव पाणोवरमं भवेजा, जं चागमे इहपरलोगविरुद्ध तं पायरामिण कारयामि ण कलमाणं समजाणामि, ता मेरिसगुणजुनस्सावि जइ भणियं ण करेंति तामिमेसि सग्गणं उदालेमि एवं च समए पत्ती जहाजे केई साहू वा साहूणी वा वायामितेनावि अजममणुचेडेजा से णं सारेजा चोएजा पडिपोएजा से णं सारेज वा चोया पहियाइते वा जेणं तं वयणमत्रमत्रिय अलसायमाणे वा अभिनिविडे वाण तहन्ति पडियजिय इच्छे पजित्ताणं तत्य णो पडिकमेजा से णं तस्स वेसम्म उहालेना, एवं तु आगमुत्तणाएवं गोयमा जाय तेणायरिएन एगस्स सेहस्स वेसग्ग्रहणं उदालियं नाव णं अवसेसे दिसोदिसं पण, ताहे गोयमा सो य आयरिओ सणियं नेसि पट्टीए जाउमारो णो णं तुरियं २ से कम तुरियं २ णो पयाइ, गोयमा खाराए भूमीए जो मडुरं मेजा महराए खारं किन्हाए पी पीयाजो किन्हं जलाजो पल मलाओ जलं संमेजा तेणं विहीए पाए पमजिय २ कमेययं णो पमजेना तओ दुबालसवच्छरिय पच्छित्तं भवेजा, एएणमद्वेण गोयमा सो आपरिओ पण तुरियं २ गच्छे अऽनया सुयाउत्तविहीए पंडिल कम करेमाणस्स णं गोयमा तस्सायरियस्स आगओ बवासरापरिगयसरी विदाकर्यंतभा पलयकालमिव पर केसरी, मुणियं च तेण महाणुभागेणं गच्छाविणा जहाज दुयं गच्छेता चुकिन इमस्स वरं दुर्य गच्छमाणाणं असंजय ता वरं सरीरबोडेन असेजमपरत्तर्णति चितिऊण बिहीए उचट्टियस्स सेहस्स जमुदालियं सम्हणं तं दाऊण ठिओ निप्प टिकम्मपायचोचगमणाणसणेणं, सेऽपि सेहो तब अहलया अर्थतविद्धंतकरणे पंचमंगलपरे सुहसवसायत्ताए दुष्णवि गोषमा दावाइए तेण सीहे अंतगडे फेवली जाए अप्पयारमटकलंकमुके सिद्धे य, ते पुण गोयमा एकूणपंचसए साहूणं तकम्मदोसे जं दुक्तमणुभवमाणे चितिजं चाणुभ्यं जं चाणुभविहिति अतसंसारसागरं परिभमंते तं को अपतिणपि काले मणि समत्यो ? एए ते गोयमा एगुणे पंचसए साहूणं जेहि चणं नारिस गुणवचेत महाणुभागस्स गुरुणी आणं अइकमियं णो आराहियं अनंतसंसारिए जाए। ११ से भयवं कितित्ययरसंतियं आणं बाइकमेजा उयाहु आयस्थिसंनियं? गोयमा चचिहा आयरिया भवति, तंजा-नामायरिया ठवणायरिया दडायरिया भावायरिया, तत्व जे ते भाषायरिया ने तित्वयरसमा चैव दवा, तेसि संवियाणं (ना) इमेजा १२ से भयवं कचरेण ते भावायरिया भन्नंति ?, गोषमा जे अपदवि आगमविहीए पर्य पणाचरंति ते भाषायरिए, जे उण वाससपदिक्सिएचि हुत्ताणं वायामेत्तेपि आगमजो पाहिं करेति ते वामनाहिं णिजइयचे से भय आयरियाण केवइयं पायच्छिनं भवेजा, जमेगस्स सानो तं आयरिथमयहरपबत्तिणीए सतरसगुणं, अहा णं सीलखलिए भवति नओ गुणं अक्क न करें, तम्हा सा सप्पयारेहि आयरियमहयरपदचिणीए ज अत्तानं पायच्छिन्नम्स संरक्लेय, अक्ललियासीलेहिं च भवेय । १३ । से भय! जे गुरू सहसाकारेण अन्नपरहाणे चुकेज वा खलेज वा से आरागेण या गोयमा ! गुरुणं गुरुगुणे यमाणो अक्सलियसीले अपमादी अणालस्सी सवालचणचिप्यमुळे समसमेत पक्से सम्मापाए जावणं कामणिरे सद्धम्म जुत्ते भवेजा णो णं उम्मग्गसए अहिमाणरए भवेजा, सट्टा सम्रपयारेहिं णं गुरुणा ताव अप्पम लेणं मवियमं णो णं पम लेणं, जे उण पमादी नवेखा से णं दुरंतलक्खणे अट्टने महापावे, जह सत्रीए हवेशा ता णं निययदुचरिवं जहावत्तं सपरसीसगणाणं एक्साविय जहा दुस्ततलखणे अदवे महापावकम्मकारी सम्मन्यपणास अति एवं निंदिताणं गरहिताणं आलोइत्तानं व जहामणियं पायच्तिमचरेला से किंचुड़ेसेणं जराहगे भवेज्जा, जइ नीसले निपटीचिप्यमुक्के, न पुणो सम्मणाओ परिभसेज्जा, अहाणं परिमस्से तओ पाराहेइ १४ से भयवं केरिसगुण जुत्तस्स गुरुणो गच्छनिक्वेवं काय? गोयमाणं सु जेणं सुसीले जे गंदइए जे गं बढ़चारिते जेणं अणिदियंगे जे णं अरहे जे णं गयरागे जे णं गयदोसे ज णं निडियमोहमिच्छत्तमलकलंक जेणं उपसते जेणं सुविन्नायजगहितीए जेणं सुमहावेगमगमहीने जेणं इत्थी१९४२ महानिशीषच्छेद अन्तर-५
मुति दीपला
~ 290~
vicpvc