________________
आगम
(३९)
“महानिशीथ” – छेदसूत्र-६ (मूल) ------- अध्ययन [२], ------------- उद्देशक [३], ---------- मूलं [२०] +गाथा:||१५६||-------
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं
प्रत
सत्राक
[२०]
गाथा
||१५६||
मेए जाय गं कम्महिाय समजेग्जा, गवरं पुरिसस गं संचिक्खणगेसु पच्छहोवरितलपक्सएम लिंगे व जहियबरं रागमुपज्जे. एवं एते चेन परिसविभागे । २० कासिचवीण गोषमा ! भातं सम्मत्लव अंगी. काऊणं जायसन्युत्तम पुरिसविमागे ताप गं चितणिज्जे, नो सेसोसिमित्यी ।२१। एवं तु गोथमा ! जीए इस्थीए तिकालं पुरिससंजोगसंपत्तीण संजाया अहा गं पुरिससंजोगसंपनीएवि साहीणाए जाच गं तेरसमे चोरसमे पजारसमेच समए गं पुरिसेणं सर्दिक संजुत्ता णो चियमंसमाचरिय से गं जहा पणकहुतणदारसमिदे केहगामेड वा नगरेइ वा रमेह वा संपलिते चंडानिलसंधुपिखए पलिताण २णिज्झिय २चिरेणं उपसमेज्जा एवंत नं मोयमा! से इत्थीकामम्मी संपलिता समाणी मिडजिमय २ समयचाउकेणं उबसमेज्जा, एवं इगवीसइमेवाचीसदमे जायणं सत्ततीसइमे समए,जहाणे पदीयसिहा वायना पुणरवि सर्व वा तहाविहर्ण चुन्नजोगेण वा पयलेग्जा एवं सा इत्पी पुरिसवंसग मा पुरिसालानगकरिसमेण पा मदेणं कंदापर्ण कामनीए पुणरवि उपयलेज्जा ।२२। एत्थं च गोयमा! जमित्वीय भएणवा लज्जाए या फुलकुसेण वा जाप णं धम्मसदाए वाले वेवर्ण अहियासेज्जा नो चियमसे समापरिन्जा से धन्ना से गं पुन्ना से बणं वंदा से गं पुज्जा से गं बहवा से पं सालक्समा से सबकातामकारया से णं सव्युत्तममंगलनिही से णं सुपदेच्या से णं सरस्सती से ण अपहुंटी से णं अचुया से जंदाणी से णं परमपविलुत्तमा सिबी मुत्ती सासया सिवगइत्ति।२३। जमिस्थित वेयर्ण नो अहियासेजा चियमंस समायरेजा से अधमा सेणं अपुष्णा से गं अवंदा से णं अपुजा सेणं अवहमा सेणं जलक्खणा से गं भग्गलकवणा से णं सबजमंगलअकालाणमायणा सेन महसीला से गं महायारा से परिभट्टचारित्ता सेगं निंदणीया से गं खिसणिज्जा से ण कुच्छणिता से गं पाया से गं पावाचा सेणे महापाचपाचासे अपवित्ननि, एवं तु गोषमा! बडुलत्ताए भीमत्ताए कायरत्ताए होलताए उम्मायओवा कंदपजोबा दप्पो वा अणप्पवसओवा आउहियाए पा जमिस्थिय संजमाजो परिभस्सियं दुरदाणे वा गामे वा नगरे वा रायहाणीएवा बेसम्महर्ण जगछडिय पुरिसेण सद्धि चियमसमायरेज्जा मुजो२ पुरिर्स कामेज वा रमेज्ज वा अहा तमेव दोपवियं कज्जमिह पक्खियेत्ताणं तमाईचेज्जा,तचेच आईचमानी पस्सियाणं उम्मायओ या पोवा कंदापओ वा अपप्पसओ वा आउहियाए वा केह आयरिएर वा सामग्नसंजएर वा रायससिएडवा बायछबिजुत्तेइ वा चिन्नाणलदिनेइ वा जुगापहाणेह वा परयणप्यभावमेह वा तमित्थियं अन्नं वा रमेज्ज वा कामेण्ज वा अभिलज्ज वा भुजेज्जवा परिभुजेज्ज चा जाचणे चियमंसमायरेज्जा सेणं दुरंततलक्खणे अहन्ने अर्व अवह अपस्थिए अपत्ये अपसत्ये अकाहाणे अमंगते निदणिज्जे गरहणिज्ने सिंसणिज्ने कुच्छणिज्जे से पाये सेणं पाचपावे से गं महापावे से महापावपावे से गं भइसी से महापारे से णं निभचारिसे महापावकम्मकारी, जया णं पायचिठत्तममुहिना तो णं मंदतरंगेर्ण बारेणं उत्तमेणं संघपणेणं उत्तमेणं पोरसेणं उसमेणं सत्तेणं उत्तमेणं तत्तपरिचत्तणेणं उत्तमेणं पीरियसामत्येणं उत्समेण संवेगेणं उत्तमाए धम्मसद्धाए उत्तमेणं आउक्सएणं पायश्चित्तमणुचरेजा, तेणं तु गोयमा! साहुणे महानुभागाणं अहारसपरिहारहाणाई गाव बंभचेरगुतीओ नागरिजति । २४ा से भय ! कि पचित्तेणं सुजमेना', गोयमा अत्येगे जेणं सुजोजा, अत्यंगे जेणं नो सुनोजा, भय । केणं अडेणं एवं नुबइ-जहाणं गोयमा ! प्रत्येगे जेणे सुज्जा अत्यगे जे शं नो सुजिमजा?, गोयमा अत्येगे निवडीपहाणे सदसीले कंकसमायारे से ण ससा आलोहतार्ण समले चेच पायच्छित्समणुचरेना, से गं अविसुबसकलसासएको सुज्जा , अत्यगे जे गं उपजुपरबसरलसहावे जहावत्तं णीसहई नीस सुपरिट आलोइत्तार्ण जहोचाई पेव पायच्छिसमगुहिला से निम्मलनिकलुसविसुद्धासए विसुजोना, एतेणं अडेणं एवं पुचाइ जहा गं गोयमा! अत्यगे जे में नो सुज्झेजा अत्यगे जे णं सुजोना। २५। तहा गं गोयमा इत्थी य गाम पुरिसाणमहम्माण सापाव कम्माणं वसुहारा तमस्यर्पकवाणी सोग्गइमम्गरस गं अग्गला नरयावयारस्स णं समोयरणवत्ती अभुमयं क्सिकंदलिं अनग्गिय बलि अभोवर्ण विचइयं अजामियं वाहिं अवेयर्ण मुळ अगोवसम्मि मारि अणियलिं गुनि अरज्जए पासे अहेउए मयूव्हा पण गोयमा ! इस्थिसंभोगे पुरिसाणं मणसावि अथितिणिजे अमावसणिज्जे अपत्यणिज्जे अणीहणिज्जे अपियप्पणिज्जे असंकप्पणिज्जे अणमिलसणिज्जे असंभरणिग्जे तिविहंनिषिहणनि. जत्रोण हत्यीण नाम पुरिसस्स गोयमा ! सपनारेहिपि दुस्साहियं विज्जपिय दोसुम्पायर्ण सरमसंजणगंपिय अयुद्धधम्म खलियचारित्नपिच अणालोइय अणिदियं अगरहियं अकयपायपिछत्तनमवसायं पड़च अर्णतसंसारपरिय। हर्ण दुस्वसंदोह कयपायच्छित्तचिसोहियपिच पुणो असंजमाचरणं महंतपावकम्मसंचयं हिंसपिच सयललेलोकनिदियं अदिहपरलोगपचापं पोरंधयारणारयवासोच गिरंतराणेगबुक्सनिहित्ति, 'अंगपचंगसंठाणे, वास्तवियपेहिये। इत्पीचं तं न निजमाए, कामरागविपदणं ॥१५६॥ तहा य इत्थीको नाम गोयमा ! पळयकालस्यनीमिव साकाई तमोपलिनाउ भवंति विज्जु च खणविहनपेम्माओ भवंति सरणागयचायगो इव एकजमियाओ नक्वणपसुयजीवंतसूबनियसिसुभक्सीओ इब महापाचकम्माओ भवंति खरपवणुचालिबलवणोबहीवेलाइच बहुविहविकप्पकहडोलमालाहि सर्णपि एगस्थ असंठियमाणसाओ भवंति सयंभुरमणोदहीमिप दुरखमाहकहतवाओ भनि पक्षणो इस पलसहापाजो भवति अम्मी इस सबमक्खीओ पाऊब साफरिसाओ तकरो इव परत्यलोनाओ साणो व दाणमेलमित्तीजो मच्छो व हापरिचत्तनेहाजो एपमाइअणेगदोसलक्सपटिपण्णसांगोवंगसम्भतरचाहिराणं महापाक्कम्माण अविणयविसमंजरीणं वत्युप्पन्नअणत्वगन्मापसूईणं इत्थीणं अणवस्यनितिनुगंधासदाविलीणकुच्छमिननिदणिज्जसिसणिजसवंगोवंगाणं सम्मंतरवाहिराणं परमस्यओ महासत्ताणं निवित्रकामभोगार्ण गोयमा! सम्वुत्तमुत्तमपुरिसाण के नाम सयले सुविधायधम्माहम्मे खणमपि अभिलासं गच्छिना।२६। जासिप अभिलसिउकामे पुरिसे तजोगिसमुच्छिमपंचंदियाण एकपसंगेण चेच णवह सयसहस्साणं णियमा उपरक्गे भवेजा, तेय अर्थतग्रहमत्ताउ मंसचाणो ग पासिया।२७ एएणं अहेणं एवं बुबह जहा से गोषमा! जो इत्थीर्य आलबेजा नो खेलनेजा नो पेजा नोइस्वीर्ण अंगोगाई संणिरिक्खेजा जाप शं नो इवीए सदि एगे बंभयारी अडाणं पडियनेजा । २८ासे भय ! किमित्वीए संलामुतागोवंगनिरिक्खणं कनेता उमाह मेहुर्ण १, मोयमा। उमयमवि से भयवं! किमिस्थिसंजोगसमावरणे मेहुणे परिवञ्जिया उपाहुणं बहुबिहेसु सचित्ताचित्तवत्युविसाए। ११२३महानिशीपच्छेदसूत्र,odnaR
मुनि दीपानसागर
दीप अनुक्रम [३८७]
~271