________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------------------ मूलं [६९]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||६९||
OCCACROCOCCOS*
लेण निच्छिपमईया। पंचविहं च विवेगं ते हु समाहि परं पत्ता ॥ ६॥ १३०४ । लहिणं संसारे मुदुल्लहं. कहवि माणुसं जम्मं । न लहंति मरणदुल हं जीवा धम्म जिणग्वायं ।। ७० ॥ १३०५ ॥ किच्छाहि पाविय|म्मिवि सामपणे कम्मसत्तिओसन्ना । सीयंति सायदुलहा पंकोसन्नो जहा नागो ॥७१ ॥ १३०६ ।। जह? | कागणीइ हे मणिरपणाणं तु हारए कोडिं। तह सिद्धसुहपक्खा अबुहा सर्जति कामेसुं ॥ ७२ ॥ १३०७।। चोरो रक्खसपहओ अस्थत्थी हणइ पंथियं मूढो । इय लिंगी मुहरक्षसपहओ विसयाउरो धर्म ।। ७३ ॥ ॥ १३०८॥ तेसुवि अलद्धपसरा अवियाहा दुक्खिया गयमईया । समुर्विति मरणकाले पगामभयभेरवं नरयं| ॥७४ ॥ १३०९॥ धम्मो न कओ साटून जेमिओ न य नियंसियं सह । इहि परं परासुत्ति य नेव प पत्ताई सुक्खाई ।। ७५ ॥ १३१० ।। सावणं नोवकयं परलोयच्छेय संजमो न कओ। दुहओऽपि तओ विह
दीप
अनुक्रम [६९]]
प्राप्ताः ॥ ६९ ॥ लब्बा संसारे मुदुर्लभं कथमपि मानुपं जन्म । न लभंते मरणे दुर्लभं जीवा धर्म जिनाख्यातं ।। ७० ।। कटः प्राप| ऽपि श्रामण्ये कर्मशक्लवसन्नाः। सीदन्ति दुर्लभसाताः पंकावसन्नो यथा नागः ।। ७१ ॥ यथा काकिण्या हेनोर्मणिरवानां तु हारयेन | १ कोटी । तथा परोक्षसिद्धसौख्याः सज्यन्तेऽबुधाः कामेषु ॥ ७२ ॥ चौरो राक्षसमहतोऽर्थायी पायं मूढो हन्ति । इति लिंगी गुखराक्षस-18
हतो विषयातुरो धर्म ॥७३॥ तेष्वपि अलब्धप्रसयः भवितृष्णा दुःसिता गतमतिकाः । समुपवान्ति मरणकालाद् (परं) प्रकामभयभैरवं | नरकं ॥७४।। धर्मो न कृतः साधुन जिमिनः न च लक्षणं निवसितं । इदानीं परं परामुरिति न नैव च प्रामानि सौगयानि ।।।। माधुभ्यो|3|
~24~