________________
आगम
(33)
प्रत
सूत्रांक
||७६||
दीप
अनुक्रम [ ७६ ]
“मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया)
मूलं [७६]---
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [३३] प्रकीर्णकसूत्र [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
पइण्णय
दसए १०
मरणसमाही
॥ १०१ ॥
Jin Eumen
अपडिकमंता मरंति ते बालमरणाहं ।। ७७ ।। १३१२ ॥ इय अवि आलोइय निस्सल्ला मरिडं आगहगा नेऽवि ।। ७८ ।। १३१३ ॥ जिणकप्पो। किं पुण इयरमुणीयं तेन विही देसिओ इमो सुपसारझरियपरमत्था । ते आयरिय विन्निं उविंति अन्त | संदेहणाइ २ खमणाड़ ३ का ४ उ २ । उग्गासे संधारे ।। १३१६ ॥ झाणविसेसो ११ मा १२ सम्मतं १३ पायगनणर्य १४ चैत्र । चउदसओ एस विही पढमो मरणंमि नायवो ॥ ८२ ॥ १३१७ ॥ दिवार माणस भंणा पूपणा गुरुजणस्स । तित्थयराण य नोपकृतं परलोकफः संयमय न कृतः मोहमहासागरानिहताः
लो अह जम्मो धम्मरुवखाणं ॥ ७३ ॥ १३१ ॥ दिक्खं महले या मोहमहावत्तसागराभिहया । तस्स मेहपत्ता मोह मोतृण गुरुसगासम्मि । विसेसो भण्णइ छलणा अवि नाम हुज ७९ ॥ १३१४ ॥ अप्यविहीणा जाहे धीरा मरणं ।। ८० ।। १३१५ || आलोयणाइ १ निसग्ग ८ वेरग्ग ९ मुक्खाए १० ॥ ८१ ॥
तो विफलमिदं जन्म धर्माणां ॥ ७६ ॥ दीक्षां मलिनयन्तो ॥ ७ ॥ एवमपि मोहयुक्त मोई मुक्त्वा गुरुसकाशे । अत्र विशेष प्ते छनमपि नाम भवेन् जिनकल्पे । किं पुनरितरविना धीराः स्मृतसागरपरमाथी ते आचार्यविदत्तं मरणमका उत्सर्ग संसारकः निसगों वैराग्यं मोक्षः ॥ ८१ ॥ ध्यानचतु एप विधिः प्रथमं ज्ञातव्यः ।। ८२ ।। नव उपचारो मानस्य भंग:
Farate Use ON
T
आलोच्य निश्शल्पा मर्तु (प्रयाः) आराधकान्तेऽपि ॥ ७८ मुनीनां ? तेन विधिदेर्शितोऽयम् ॥ ३९ ॥ भ्युद्यतमुपयान्ति ॥ ८० ॥ आलोचना विशेष लेइया सम्यक्त्वं पादपोतं चैत्र
~ 25~
परिकर्मणा आलोच
नादीनि
द्वाराणि
1130211