________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
----------------------------- मूलं [६१]------------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत
सूत्रांक
SSCR
||६||
पण्णय-I कंदप्पं भावणं कुणइ ।। ६१ ॥ १२९६ ॥ नाणस्स केवलीणं धम्मायरियस्स संघसाहणं । माई अवपणवाई संकि
किविसियं भावणं कुणइ ।। ६२ ॥ १२९७ ॥ मंताभिओगं कोउग भूईकम्मं च जो जणे कुणइ । सायरसइहि-वर्जनम
हे अभिओगं भावणं कुणइ ॥ ६३ ॥ १२९८ ॥ अणुबद्धरोसबुग्गहसंपत्त तहा निमित्तपडिसेवी । एएहि || माही INकारणेहिं आसुरियं भावणं कुणइ ॥ १४ ॥ १२९९ ।। उम्मग्गदेसणा नाण(मग्ग)दसणा मम्गविपणासो अ।
मोहेण मोहयंतसि भावणं जाण सम्मोहं ॥६५॥ १३०० ॥ एयाउ पंच वज्जिय इणमो छट्ठीइ बिहर तं| ॥१०॥ धीरा पंचसमिओ तिगुत्तो निस्संगो सवसंगेहिं ।। ६६ ॥१३०१ ।। एयाए भावणाए विहर विसुद्धाइ दीह
कालम्मि । काऊण अंत सुद्धिं दंसणनाणे चरित्ते य ॥ ६७ ॥१३०२ ॥ पंचविहं जे सुद्धिं पंचविहविवेगसंजुयमकाउं । इह उवणमंति मरणं ते उ समाहि न पाविति ॥ ६८॥ १३०३ ॥ पंचविहं जे सुद्धि पत्ता निखि-18 ज्ञानस्य केवलिनां धर्माचार्यस्य संघस्य साधूनां च । मायी अवर्णवादी किस्विषिकी भावनां करोति ॥६२॥ मंत्राभियोगी कौतुकं भूतिकर्म च | यो जनेषु करोति । सातरसदिहतोराभियोगी भावनां करोति ॥६३।। अनुबद्धरोपव्युगृहसंप्राप्तास्तथा निमित्तालिसे विनः । एतैः (एव) कारणेरामरी भावनां करोति ।।६४॥ उन्मार्गदेशना ज्ञान(मार्ग)दूषणं मार्गविप्रणाशन (तान् कुर्वति) 1 मोहेन च मोहयति भावना जानीहि संमोहीम ॥६५।। एताः पंच वर्जयित्वा अनया पष्ठषा विहर त्वं धीर! । पञ्चसमितस्त्रिगुप्तो निस्संगः सर्वसंगैः ॥६६॥ एतया भावनया विशुद्धया | दीर्घकालं विहर । कृत्वा अन्त्ये शुद्धि दर्शनज्ञानचारित्रेषु च ॥ ६७ ॥ पंचविधां ये शुद्धिं पंचविधविवेकसंयुतामकृत्वा । इहोपगच्छन्ति ॥१०॥ मरणं ते समाधि न प्राप्नुवन्ति ।। ६८ ॥ पंचविधां ये शुद्धिं प्राप्ता निखिलेषु निश्चयमतिकाः । पञ्चविधं च विवेकं ते एव समाधि परं
दीप
अनुक्रम
[६१]
JHTEtuatinatamaimer
FADATAPomeOfR
~23~