SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------------------- मूलं [१४]------------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||५४|| कम्मं असंवुडो सुबहणाऽवि कालेणं । तं संबुडो तिगुप्तो खवेइ ऊसासमित्तेणं ॥ ५४॥ १२८९ ॥ सुबहुस्सु-14 यापि संता जे मूढा सीलसंजमगुणेहिं । न करंति भावसुद्धिं ते दुक्खनिभेलणा हुंति ॥ १५॥ १२९० ॥ जे | पुण सुपसंपन्ना चरित्तदोसेहिं नोवलिप्पंति । ते सुविसुद्धचरित्ता करंति दुक्खक्खयं साह ॥५६॥ १२११॥15 पचमकारियजोगो समाहिकामोऽवि मरणकालम्मि । न भवइ परीसहसहो विसयसुहपराइओ जीवो॥२७॥ ॥ १२९२ ॥ तं एवं जाणतो महंतरं लाहर्ग सुविहिएसु । दसणचरित्तसुद्धीइ निस्सल्लो विहर तं धीर ! ॥८॥ SU१२९३ ॥ इत्थ पुण भावणाओ पंच इमा हुति संकिलिट्ठाओ । आराहिंत सुविहिया जा निचं वजणि-18 वाओ॥ ५९॥ १२९४ ।। कंदप्पा देवकिविस अभिओगा आसुरी य संमोहा । एयाउ संकिलिट्टा असंकि-1, लालिट्टा हवइ छट्ठा ॥ ६० ॥ १२९५ ॥ कंदप्प कोकुयाइय दवसीलो निश्चहासणकहाओ। विम्हावितो उ परं| तत् संघृतग्विगुणः पयत्युच्यासमात्रेण ।। ५४ ॥ सुबहुलता अपि सन्तो ये मूढाः शीलसंयमगुणेषु । न कुर्वन्ति भावशुद्धि ते दुःखभा-18 गिनो (गृहाणि) भवन्ति ॥५५॥ ये पुनः श्रुतसंपन्नाश्चारित्रदोनोंपलप्यन्ते । ते सुविशुद्धचारित्राः कुर्वन्ति दुःखभयं साधवः ॥५६॥ पूर्व|मकृतयोगः समाधानुकामोऽपि मरणकाले । न भवति परीषहसहो विषयसुखपराजितो जीवः ।। ५७॥ तदेवं जानानो महत्तर लाभ सुविहितेषु । दर्शनचारित्रशुझ्या निश्शल्यो विहर त्वं धीर! ॥ ५८ ।। अत्र पुनर्भावनाः पञ्चेमा भवन्ति संछिष्टाः । आराधकैः मुवि हिताः! या नित्यं वर्जनीयाः ॥ ५९॥ कान्दर्षी देवकिल्पिषी आभियोगी आसुरी च सामोही । एताः संष्टिष्टा असंकिष्टा भवति Kापती ॥ ६॥ कन्दर्पचेष्ठावान कोकुचिकः द्रवशीलो नित्यहासनकथाकश्च । विस्मापयन पर तु कान्दर्षी भावनां करोति ॥ ६१ ॥1॥ दीप अनुक्रम [५४] ~22~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy