________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
---------------------------------- मूलं [४६]---------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
दसए १०
प्रत सूत्रांक ||४६||
पइण्णय-131णधिईए । सधेसु कसाएमु य निहंतु परमो सया होहि ॥ ४६॥ १२८१॥ चहऊण कसाए इंदिए य सवे
य आराधकागारवे हेतुं । तो मलियरागदोसो करेह आराहणासुद्धिं ॥४७॥१२८२॥ दंसणनाणचरित्ते पबजाई नाराधक मरणस- जो य अइयारो । तं सर्व आलोपहि निरवसेसं पणिहियप्पा ॥४८॥ १२८३ ॥ जह कंटएण विद्धो सवंग वेय- स्वरूपम् माही दिओ होइ । तह चेव उद्वियंमि उ निसल्लो निवओ होइ ॥ ४२ ॥ १२८४ ॥ एवमणुद्धिपदोसो माइलो
तेण दुक्तिओ होइ । सो चेव चसदोसो सुविसुद्धो निधओ होइ ॥ ५० ॥ १२८५ ।। रागहोसाभिहया सस-8 ॥९९॥
हमरणं मरंति जे मूढा। ते दुक्खसल्लयहुला भमंति संसारकतारे ॥५१॥ १२८६ ॥ जे पुण तिगारवजदा ४|निस्सला सणे परित्ते य । विहरंति मुक्कसंगा खवंति ते सबदक्खाई॥५२॥१२८७ ।। सुचिरमधि संकि-18 सालिटुं विहरितं झाणसंवरविहीणं । नाणी संवरजुत्तो जिणइ अहोरसमित्तेणं ॥५३ ॥ १२८८ ॥ जं निजरेइ साभव ॥ १६ ॥ त्यक्त्वा कषायान इन्द्रियाणि च सर्वाणि च गौरवामि हत्या । ततो मर्दितरागद्वेपः कुरुध्वाराधनाशुद्धिं ॥ ४७ ॥ दर्श-16
नज्ञानचारित्रेषु प्रत्रग्यादिषु यथातिचारः । तं सर्व आलोचय निरवशेष प्रणिहितात्मा ॥ ४८ ॥ यथा कण्टकेन विद्धः सर्वेष्वंगेषु थेदनाहार्दितो भवति । नथैव उद्धृते निदशल्यो निर्वृतो (निर्वातः) भवति ॥४९।। एवमनुवृतदोषो मायावी तेन दुःखिनो भवति । स एव त्यक्तदोषः ।
मुविशुद्धो निर्दृतो (निर्वातः) भवति ॥५०॥ रागद्वेपाभिहताः सशल्यं मरणं म्रियन्ते ये मूढाः । ते दुःखिनो बहुशल्या भ्राम्यन्ति संसारकान्तारे 31॥५१॥ ये पुनखिगौरवरहिता निश्शल्या दर्शने चारित्रे च । विहरन्ति मुक्तसंगाः क्षपयन्ति तानि सर्वदुःखानि ॥ ५२ ॥ सुचिरमपि 3॥ ९९॥
संक्लिष्ट बिहनं ध्यानसंवरविहीनं । ज्ञानी संवरयुत्तो जयति अहोरात्रमात्रेण ।। ५३ ।। यद् निर्जरयति कर्म असंवृतः सुबहुनाऽपि कालेन ।
दीप
अनुक्रम
[४६]
janmitram
~21~