________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------------------- मूलं [१०]------------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
-%
प्रत
सूत्रांक
%250-50-
4
निसन्नओ भणइ । सुण दाणि धम्मवच्छल ! मरणसमाहि समासेणं ॥१०॥१२४५ ।। सुण जह पच्छिमकाले तापच्छिमतित्थयरदेसियमुपारं । पच्छा निच्छियपत्थं उचिंति अन्भुन्नुयं मरणं ॥ ११ ॥ १२४६ ॥ पहनाई सर्व
काऊणालोयणं च सुविसुद्धं । दसणनाणचरित्ते निस्सल्लो विहर चिरकालं ॥ १२ ॥ १२४७ ॥ आउधेयसम
सी तिगिच्छिा जह विसारओ विजो । रोआर्यकागहिओ सो निरुयं आउरं कुणइ ॥ १३ ॥ १२४८ ॥ एवं | पयपणसुपसारपारगो सो चरित्तसुद्धीए । पापच्छित्तविहिन् तं अणगारं विसोहे। ॥ १४ ॥ १२४० ।। भणइ |प तिविहा भणिया सुविहिप! आराहणा जिर्णिदेहिं । सम्मत्तम्मि य पढमा नाणचरित्तेहिं दो अण्णा ॥१५॥ १२५० ॥ सहहगा पसिषगा रोयगा जे य वीरक्यणस्स । सम्मत्तमणुसरंता दंसणाराहगा हुंति ॥१६॥ १२५१ ॥ संसारसमावणे य छविहे मुक्खमस्सिए चेव । गा दुविहे जीवे आणाए सरहे निचं
||१०||
दीप
अनुक्रम [१०]
455-50-550-55
मरणसमाधि समासेन ।। १० ।। शृणु यथा पश्चिमकाले पश्चिमतीर्थकरदेशितमुदारम् । पश्चात् निश्चयपथ्यं उपयान्यभ्युद्यतं मरण (तथा| वक्ष्ये) ॥ ११ ॥ पत्रज्यादि सर्व कृत्वाऽऽलोचनां च सुविशुद्धां । दर्शनज्ञानधारित्रेषु निश्शल्यो विहर चिरकालम् ।। १२ । समाषायुर्वेदचिकित्सायां विशारदश्च यथा वैद्यः । रोगातकागृहीतः स नीरुजमातुरं करोति ॥१३॥ एवं प्रवचनभुतसारपारगः स चारित्रशुद्धया । प्रायवित्तविधिज्ञस्तमनगार विशोधयति ॥१४॥ भणति च त्रिविधा भणिता सुविहित ! आराधना जिनेन्द्रः । सम्यक्त्वे च प्रथमा ज्ञानचारि-18 यो अन्ये ॥१५।। प्रधानाः प्रत्यायका रोचका ये च बीरवचनस्य । सम्यक्त्वमनुसरन्तो दर्शने आराधका भवन्ति ।।१६।। संसारस-161
च.स.१७
Janludminimtin
Fonte
अथ आराधना एवं मरणस्य स्वरूपम् कथयते
~16~