SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” – प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------------------------------- मूलं [३]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक पइण्णय- मुदारं ॥३॥१२३८ ॥ कित्तीगुणगम्भहरं जसखाणि तबनिहिं सुपसमि । सीलगणनाणदसणचरित्सरय-शिष्यप्रश्नः दसए १०णागरं धीरं ॥४॥ १२३९ ॥ तिविहं तिकरणसुद्धं मपरहियं दुषिहठाण पुणरसं (बई)। विणएण कमविमरणस- सुद्धं चउरिसरं वारसावसं ॥५॥ १२४० ॥ दुओणयं अहाजायं एवं काऊण तस्स किकम्मं । भत्तीह भरिमाही यहियओ हरिसवसुभितरोमंचो ॥ ६॥ १२४१॥ उपएसहेउकुसलं तं पषयणरयणसिरिघरं भणही इच्छामि जाणिजे मरणसमाहि समासेपं ॥७॥१२४२ ।। अन्भुजुयं विहारं इथं जिणदेसियं विउपसत्य। ॥९६॥ ना महापुरिसदेसियं तु अन्भुजुयं मरणं ।। ८॥१२४३ ।। तुम्भिस्थ सामि! सुअजलहिपारगा समणसं-| घनिजवया । तुज खु पायमूले सामन्नं उज्जमिस्सामि ॥९॥१२४४ ॥ सो भरिपमहरजलहरगंभीरसरो CCXC4NCR अनुक्रम (३) तिक्षान्तिगुणकलितं । आचारविनयमार्दवविद्याचरणाकरमुदारं ॥ ३ ॥ कीर्तिगुणगर्भधरं यशःखानि तपोनिधि श्रुतसमिदं । शीलगुणज्ञा-1 नदर्शनचारित्ररत्नाकर धीरं ॥ ४॥ त्रिविधत्रिकरणशुद्धं मदरहितं द्विविघे स्थाने पुना रक्तं (रुष्टं)। विनयेन क्रमविशुद्ध चतुश्शिरो| द्वादशावतं ॥ ५ ॥ व्यवनतं यथाजातं एतादृशं कृतिकर्म तस्य कृत्वा । भक्त्या भृतहृदयो हर्षवशोशिमरोमात्रः॥ ६॥ उपदेशहेतु कुशलं । प्रवचनरजश्रीगृहिकं भणति । इच्छामि ज्ञातुं समासेन मरणसमाधि ॥ ७ ॥ अभ्युद्यतं विहारमिच्छामि जिनदेशितं विद्वत्प्रशस्त । |शातुं महापुरुषदेशित अभ्युद्यतं मरणं (इच्छामि ) ॥ ८॥ यूयमत्र स्वामिनः श्रुतजलधिपारगाः श्रमणसंघनिर्यामकाः । युप्माकमेव पादमूले श्रामण्यमुद्यापयिष्यामि ( 0 मुद्यस्यामि) ॥९॥ स भृतजलधरमधुरगंभीरखरो निषण्णो भणति । शृणु इदानीं धर्मवत्सला ॥९६ ॥ JAMEtandininindian ~15
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy