________________
आगम
(३३)
"मरणसमाधि” – प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
-------------------------------------- मूलं [३]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत
सूत्रांक
पइण्णय- मुदारं ॥३॥१२३८ ॥ कित्तीगुणगम्भहरं जसखाणि तबनिहिं सुपसमि । सीलगणनाणदसणचरित्सरय-शिष्यप्रश्नः दसए १०णागरं धीरं ॥४॥ १२३९ ॥ तिविहं तिकरणसुद्धं मपरहियं दुषिहठाण पुणरसं (बई)। विणएण कमविमरणस- सुद्धं चउरिसरं वारसावसं ॥५॥ १२४० ॥ दुओणयं अहाजायं एवं काऊण तस्स किकम्मं । भत्तीह भरिमाही यहियओ हरिसवसुभितरोमंचो ॥ ६॥ १२४१॥ उपएसहेउकुसलं तं पषयणरयणसिरिघरं भणही
इच्छामि जाणिजे मरणसमाहि समासेपं ॥७॥१२४२ ।। अन्भुजुयं विहारं इथं जिणदेसियं विउपसत्य। ॥९६॥
ना महापुरिसदेसियं तु अन्भुजुयं मरणं ।। ८॥१२४३ ।। तुम्भिस्थ सामि! सुअजलहिपारगा समणसं-| घनिजवया । तुज खु पायमूले सामन्नं उज्जमिस्सामि ॥९॥१२४४ ॥ सो भरिपमहरजलहरगंभीरसरो
CCXC4NCR
अनुक्रम
(३)
तिक्षान्तिगुणकलितं । आचारविनयमार्दवविद्याचरणाकरमुदारं ॥ ३ ॥ कीर्तिगुणगर्भधरं यशःखानि तपोनिधि श्रुतसमिदं । शीलगुणज्ञा-1 नदर्शनचारित्ररत्नाकर धीरं ॥ ४॥ त्रिविधत्रिकरणशुद्धं मदरहितं द्विविघे स्थाने पुना रक्तं (रुष्टं)। विनयेन क्रमविशुद्ध चतुश्शिरो|
द्वादशावतं ॥ ५ ॥ व्यवनतं यथाजातं एतादृशं कृतिकर्म तस्य कृत्वा । भक्त्या भृतहृदयो हर्षवशोशिमरोमात्रः॥ ६॥ उपदेशहेतु कुशलं । प्रवचनरजश्रीगृहिकं भणति । इच्छामि ज्ञातुं समासेन मरणसमाधि ॥ ७ ॥ अभ्युद्यतं विहारमिच्छामि जिनदेशितं विद्वत्प्रशस्त । |शातुं महापुरुषदेशित अभ्युद्यतं मरणं (इच्छामि ) ॥ ८॥ यूयमत्र स्वामिनः श्रुतजलधिपारगाः श्रमणसंघनिर्यामकाः । युप्माकमेव पादमूले श्रामण्यमुद्यापयिष्यामि ( 0 मुद्यस्यामि) ॥९॥ स भृतजलधरमधुरगंभीरखरो निषण्णो भणति । शृणु इदानीं धर्मवत्सला
॥९६ ॥
JAMEtandininindian
~15