________________
आगम
(33)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [3]
“मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया)
मूलं [१]---
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
Enemation
अथ मरणसमाधिः ॥ १० ॥
तिसरीविंद सप्प (संघ) वयणरयणमंगलं नमिडं । समणस्स उत्तम मरणविही संगहं बुच्छं ॥ १ ॥
।। १२३६ ।। सुणह सुयसारनिहसं ससमयपरसमयवायनिम्मायं । सीसो समणगुणहं परिपुच्छर वायगं कंचि | ॥ २ ॥ १२३७ ॥ अभिजाइसन्तविक्कमसुष सीलविमुत्तिखंतिगुणकलियं । आधारविणयमद्दव विज्ज्ञाचरणागर
अथ मरणविधिः आरभ्यते
अथ मरणसमाधिः ॥ त्रिभुवनशरीरिवन्धं सत्यवचनरचना मंगलं नत्वा । श्रमणस्योत्तमार्थाय मरणविधिसंमहं वक्ष्ये ॥ १ ॥ शृणुत श्रुतसारनिकर्षं स्वसमयपरसमयवादनिष्णातं । श्रमणगुणाढ्यं कंचित् वाचकं शिष्यः परिपृच्छति || २ || अमिजाति सश्वविक्रमश्रुतशीलविमु
For P&P U Only
~14~
wwwjareldiramit