SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (33) प्रत सूत्रांक |||| दीप अनुक्रम [3] “मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया) मूलं [१]--- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया Enemation अथ मरणसमाधिः ॥ १० ॥ तिसरीविंद सप्प (संघ) वयणरयणमंगलं नमिडं । समणस्स उत्तम मरणविही संगहं बुच्छं ॥ १ ॥ ।। १२३६ ।। सुणह सुयसारनिहसं ससमयपरसमयवायनिम्मायं । सीसो समणगुणहं परिपुच्छर वायगं कंचि | ॥ २ ॥ १२३७ ॥ अभिजाइसन्तविक्कमसुष सीलविमुत्तिखंतिगुणकलियं । आधारविणयमद्दव विज्ज्ञाचरणागर अथ मरणविधिः आरभ्यते अथ मरणसमाधिः ॥ त्रिभुवनशरीरिवन्धं सत्यवचनरचना मंगलं नत्वा । श्रमणस्योत्तमार्थाय मरणविधिसंमहं वक्ष्ये ॥ १ ॥ शृणुत श्रुतसारनिकर्षं स्वसमयपरसमयवादनिष्णातं । श्रमणगुणाढ्यं कंचित् वाचकं शिष्यः परिपृच्छति || २ || अमिजाति सश्वविक्रमश्रुतशीलविमु For P&P U Only ~14~ wwwjareldiramit
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy