________________
आगम
(३३)
"मरणसमाधि” – प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------------------ मूलं [१८]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||१८||
पइण्णय- ॥१७॥१२५२॥ धम्माधम्मागासं च पुग्गले जीवमत्थिकायं च । आणाइ सद्दहंता सम्मत्ताराहगा भणिया| आराधनाः दसए १० ॥१८॥१२५३ ।। अरहंतसिद्धचेइयगुरूसु सुयधम्मसाहुबग्गे य । आयरियउवज्झाए पछयणे सबसंघे य मरणस- H॥१९॥१२५४ ॥ एएसु भत्तिजुत्ता पूर्यता अहरहं अणपणमणा । सम्मत्तमणुसरिता परित्तसंसारिया हुंति | माही
॥२०॥ १२५५ ।। सुविहिय! इमं पइपणं असद्दहंतेहि गजीवहिं । पालमरणाणि तीए मयाई काले अणं-18 ताई ॥ २१ ॥ १२५६ ।। एगं पंडियमरणं मरिऊण पुणो यहणि मरणाणि । न मरंति अप्पमत्ता चरित्तमारा
हियं जेहिं ॥ २२ ॥ १२५७ ।। दुविहम्मि अहक्खाए सुसंवुडा पुवसंगओमुका । जे उ चयंति सरीरं पंडियहमरणं मयं तेहिं ॥ २३ ॥१२१८॥ एवं पंडियमरणं जे धीरा उबगया उवाएणं । तस्स उवाए उ इमा परिक-18
REACOCK
-
दीप अनुक्रम
११८
| मापनांश्च पडिधान मोक्षमाश्रितांश्चैव । एतान् द्विविधान जीवान आज्ञया श्रद्दधाति नित्यम् ।। १७ ॥ धर्माधर्माकाशान् च पुलान् जीवानास्तिकार्य च । आज्ञया श्रदधानाः सम्यक्त्वाराधका भणिताः ॥ १८ ॥ अहं सिद्धचैत्यगुरुपु श्रुतधर्मे साधुचर्गे च । आच ये उपाध्याये ?
प्रवचने सर्वसंधे च ॥ १९ ॥ एतेषु भक्तियुक्ताः(तान पूजयन्तः अहरहः अनन्यमनसः । सम्यक्रवमनुसरन्तः परित्तसंसारिका भवन्ति । ॥ २० ॥ सुविहित ! इमां प्रतिज्ञा (इदं प्रकीर्णक) अश्रद्दधानैरनेकजीवेः । बालमरणानि अतीते मृतानि कालेऽनन्तानि ॥ २१ ॥ एक पंडिनमरणं मृत्वा पुनर्वहूनि मरणानि । न म्रियते अप्रमत्ताः चारित्रमाराद्धं यैः ॥ २२ ॥ द्विविधे यथाख्यासे सुसंवृताः पूर्वसंगोन्मुक्ताः। ॥९७ ॥
तु त्यजन्ति शरीर पंडितमरणं मृतं तैः ॥२३॥ एतत् पंडितमरण ये धीरा' उपगता उपायेन । तस्योपाये इमं तु परिकर्मविधि तु योज-||
lanthursdmammnama
~17~