SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” – प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------------------ मूलं [१८]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||१८|| पइण्णय- ॥१७॥१२५२॥ धम्माधम्मागासं च पुग्गले जीवमत्थिकायं च । आणाइ सद्दहंता सम्मत्ताराहगा भणिया| आराधनाः दसए १० ॥१८॥१२५३ ।। अरहंतसिद्धचेइयगुरूसु सुयधम्मसाहुबग्गे य । आयरियउवज्झाए पछयणे सबसंघे य मरणस- H॥१९॥१२५४ ॥ एएसु भत्तिजुत्ता पूर्यता अहरहं अणपणमणा । सम्मत्तमणुसरिता परित्तसंसारिया हुंति | माही ॥२०॥ १२५५ ।। सुविहिय! इमं पइपणं असद्दहंतेहि गजीवहिं । पालमरणाणि तीए मयाई काले अणं-18 ताई ॥ २१ ॥ १२५६ ।। एगं पंडियमरणं मरिऊण पुणो यहणि मरणाणि । न मरंति अप्पमत्ता चरित्तमारा हियं जेहिं ॥ २२ ॥ १२५७ ।। दुविहम्मि अहक्खाए सुसंवुडा पुवसंगओमुका । जे उ चयंति सरीरं पंडियहमरणं मयं तेहिं ॥ २३ ॥१२१८॥ एवं पंडियमरणं जे धीरा उबगया उवाएणं । तस्स उवाए उ इमा परिक-18 REACOCK - दीप अनुक्रम ११८ | मापनांश्च पडिधान मोक्षमाश्रितांश्चैव । एतान् द्विविधान जीवान आज्ञया श्रद्दधाति नित्यम् ।। १७ ॥ धर्माधर्माकाशान् च पुलान् जीवानास्तिकार्य च । आज्ञया श्रदधानाः सम्यक्त्वाराधका भणिताः ॥ १८ ॥ अहं सिद्धचैत्यगुरुपु श्रुतधर्मे साधुचर्गे च । आच ये उपाध्याये ? प्रवचने सर्वसंधे च ॥ १९ ॥ एतेषु भक्तियुक्ताः(तान पूजयन्तः अहरहः अनन्यमनसः । सम्यक्रवमनुसरन्तः परित्तसंसारिका भवन्ति । ॥ २० ॥ सुविहित ! इमां प्रतिज्ञा (इदं प्रकीर्णक) अश्रद्दधानैरनेकजीवेः । बालमरणानि अतीते मृतानि कालेऽनन्तानि ॥ २१ ॥ एक पंडिनमरणं मृत्वा पुनर्वहूनि मरणानि । न म्रियते अप्रमत्ताः चारित्रमाराद्धं यैः ॥ २२ ॥ द्विविधे यथाख्यासे सुसंवृताः पूर्वसंगोन्मुक्ताः। ॥९७ ॥ तु त्यजन्ति शरीर पंडितमरणं मृतं तैः ॥२३॥ एतत् पंडितमरण ये धीरा' उपगता उपायेन । तस्योपाये इमं तु परिकर्मविधि तु योज-|| lanthursdmammnama ~17~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy