SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (१९) प्रत सूत्रांक [-] दीप अनुक्रम [3] अध्ययनं [-] ----- मूलं [३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१९] उपांगसूत्र-[०८] निरयावलिका मूलं एवं चन्द्रसूरि - विरचिता वृत्तिः निरया॥२॥ “निरयावलिका” – उपांगसूत्र- ८ ( मूलं + वृत्ति:) मूलसूत्र - ३ विहरति । परिसा निम्गया । धम्मो कहिओ | परिसा पडिगया । ते णं काले णं ते णं समए णं अज्जमुहम्मस्स अणगारस्स अंतेवासी जंबू णामं अणगारे समचउरंस संठाणसं ठिए जाव संखितविउलतेय लेस्से अज्ज मुहम्मस्स अणगारस्स अदूरसामंते उर्दू जाणू वयन् विहरति आस्ते स्म । 'परिसा निग्गय ' त्ति परिषत् श्रेणिकराजादिको लोकः निर्गता निःसृता सुधर्मस्वाभिवन्दनार्थम् । धर्मश्रवणानन्तरं "जामेव दिसि पाउब्भूआ तामेव दिसि पडिगय" ति यस्या दिशः सकाशात् प्रादुर्भूता आगतेत्यर्थः तामेव दिशं प्रतिगता इति । तस्मिन् काले तस्मिन् समये आर्थसुधर्मणोऽन्तेवासी आर्यजम्बूनामा नगारः काश्यपगोत्रेण । 'सत्तुस्सेहे' सप्तहस्तोच्छ्रयः, 'समचउरं ससठाणसंठिए' यावत्करणादिदं दृश्यं वज्जरिसहनारायसंघयणे कणगपुerforeveगोरे' कनकस्य सुवर्णस्य पुलग' त्ति यः पुलको लबः तस्य यो निकष:- कपपट्टरेखालक्षणः तथा 'पम्हेति' पद्मगर्भः तत् यो गौरः स तथा वृद्धव्याख्या तु-कनकस्य न टोहादेर्यः पुलकः सारो वर्णातिशयः तत्प्रधानो यो निक पो-रेखा तस्य यत् पक्ष्म बद्ददत्वं तद्वयो गौरः स कनकपुलक निकष पश्म गौरः । तथा 'उम्गतवे' उग्रम् अप्रधृष्यं तपोऽ स्येति कृत्वा । ' तत्ततवे' तसं तापितं तपो येन स तप्ततपाः पवं तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापित इति । तथा दीप्तं तपो यस्य स दीसतपाः, दीनं तु-हुताशन व ज्वलत्तेजः कर्मवनदाहकत्वात ।' उराले ' उदार:- प्रधानः । 'घोरे' घोरः- निघृणः परीषदेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये । तथा 'घोरब्बर' घोराणि अभ्येदुरनुचराणि व्रतानि यस्य स तथा । तथा धीरैस्तपोभिस्तपस्वी घोरतपस्वी "संखित्तबिउलतेयलेस्से" संक्षिप्ताशरीरान्तनिहीना विपुला अनेकयोजन प्रमाण क्षेत्राश्रितवस्तु दहनसमर्था तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रभावा तेजोलेश्या (यस्य सः) एवं गुणविशिष्टो जम्बूस्वामी भगवान आर्यसुधर्मणः स्थविरस्य "अदूरसामंते" ति दूरं विप्रकर्षः सामन्तंसमीपम, उभयोरभावोऽदूरखामन्तं ( तस्मिन) नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः । कथं ? 'उजाणू' For Paral ~ 17 ~ १) १००- 15804100) 200 बलिका. ॥२॥ (nary or
SR No.035026
Book TitleSavruttik Aagam Sootraani 1 Part 26 Niryavalika Kalpvatansika Pushpika Pushpchulika Vrushnidasha Mool evam Vrutti Chatusharan Aaturpratyakhyan Bhaktparigna Tandulvaicharik Sanstarak Gacchachar Ganivijja Devendrastav Mool evam Chhaya
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages312
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nirayavalika
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy