________________
आगम
(१९)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
“निरयावलिका”- उपांगसूत्र-८ (मूलं + वृत्तिः)
अध्ययनं [-]
मूलं [२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१९] उपांगसूत्र [०८] निरयावलिका मूलं एवं चन्द्रसूरि - विरचिता वृत्तिः
पंच जगनारसहिं यदि संपरिचरमाने वेगेवन नगरे जाव महापदिकयं उगा जमे जा
द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः एभिः संपन्नो यः स तथा । "ओयंसी” ओजो मानसोऽवष्टम्भः तद्वान् ओजस्वी, तेजः शरीरप्रभा तहान तेजस्वी, बचो वचनं सौभाग्यायुपेतं यस्यास्तीति वचस्त्री, "जसंसी" यशस्वी ख्यातिमान, इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृत्यात् । "जियकोहमाणमायालोमे " नवरं क्रोधादिजयः उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः । 'जीवियासाभरणभयविप्यमुक्के' जीवितस्य प्राणधारणस्य आशा वाञ्छा मरणाच यद्भयं ताभ्यां विप्रमुक्ती जीविताशामरणभयविप्रमुक्तः तदुभयोपेक्षक इत्यर्थः । ' तबप्पहाणे' तपसा प्रधानः- उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधान यस्य स तपः प्रधानः । एवं गुणप्रधानोऽपि, नवरं गुणाः-संयमगुणाः । 'करणचरणप्पाणे' चारित्रप्रधानः । निग्गहप्पहाणे निग्रहो- अनाचारप्रवृतेर्निषेधनम् | 'घोरबंभचेरवासी' धीरं च तत् ब्रह्मचर्यं च अल्पसत्यैर्दुःखेन यदनुवर्यते तस्मिन् घोरब्रह्मचर्यवासी । 'उच्छुदसरीरे' 'उच्छूट' ति उज्झितमिष उज्झितं शरीरं तत्सत्कारं प्रति निःस्पृहत्वात् (येन ) स तथा । 'बोtegoat चउनाणी गए' चतुर्ज्ञानोपयोगतः केवलवर्जज्ञानयुक्तः । केसि (शि) गणधरो मतिश्रुतावधिज्ञानप्रयोपेत इति दृश्यम् । आचार्यः सुधर्मा पञ्चभिरनगारशतैः सार्धं सह संपरिवृतः समन्तात्परिकलितः पूर्वानुपूर्व्या न पचानुपूर्व्या वेत्यर्थः क्रमेणेति हृदयं, चरन संचरन्। एतदेवाह " गामाणुगामं दुइज्जमाणे " सि ग्रामानुग्रामच विवक्षितग्रामादनन्तरग्रामों ग्रा. मानुग्राम तत् द्रवन् गच्छन् एकस्माद् ग्रामादनन्तरग्राममनुहयन्नित्यर्थः अनेनाप्रतिवद्धं बिहारमाह । तत्राप्यौत्सुक्याभाषमाह-'सुसुणं विहरमाणे सुखसुखेन शरीरखेदाभावेन संयमाऽऽबाधाभावेन च विहरन् ग्रामादिषु वा तिष्ठन् । 'जेणेव ' ति यस्मिन्नेव देशे राजगृहं नगरं यस्मिन्नेव प्रदेशे गुणशिलकं चैत्यं तस्मिन्नेव प्रदेशे उपागच्छति, उपागत्य यथाप्रतिरूपं यथोचितं मुनिजनस्य अवग्रहम् आवासम् अवगृह्य- अनुज्ञापनापूर्वकं गृहीत्वा संयमेन तपसा चात्मानं भा
For PaPa Lise Only
Education Internationa
~16~
3-4401 40000044) **००*** 450 40*444
yor