________________
आगम
(१९)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [२]
अध्ययनं [-]
मूलं [२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१९] उपांगसूत्र-[०८] निरयावलिका मूलं एवं चन्द्रसूरि - विरचिता वृत्तिः
निरया
॥ १ ॥
Etical
“निरयावलिका” – उपांगसूत्र- ८ ( मूलं + वृत्ति:)
>मूलसूत्र - २
( उत्तरपुरिच्छिमे दिसीभाए) गुणसिलए, चेइए, वन्नउ, असोमवरपायवे पुढविसिलापट्ट ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी अज्जमुहम्मे नाम अणगारे जातिसंपन्ने जहा केसि जाव
याताः सन्तो यस्मिन् तत् प्रमुदितजनजानपदम् । “उत्ताणनयनपेच्छणिज्जं ” सौभाग्यातिशयात् उत्तानेः अनिमिषेः नयने:लोचनैः प्रेक्षणीयं यत्तत्तथा । “पासाइयं" चित्तप्रसत्तिकारि । " दरिसणिज्जं " यत् पश्यञ्चक्षुः श्रमं न गच्छति । 'अभिरू मनोज्ञरूपम् । “पडिरू " द्रष्टारं द्रष्टारं प्रति रूपं यस्य तत्तथेति । तस्मिम् " उत्तरपुरिच्छिमे दिसीभार गुणसिलए नाम चेइए होत्था” चैत्यंन्व्यन्तरायतनम् 'चन्नभो' त्ति चैत्यवर्णको वाच्यः- “ चिराईप पुब्बपुरिसपन्नत्ते " चिरः- चिरकाल: आदि:निवेशो यस्य तत् चिरादिकम अत एव पूर्वपुरुषैः अतीतनरेः प्रक्षप्तम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञतम् । “सच्छते सज्झए सघंटे सपडागे कयवेयद्दीय" कृतषितदिकं रचितवैदिकं " लाउलोइयमहिए" लाइयं यद्भूमेश्छगणादिना उपलेपनम्, उल्लोइयं कुडयमालानां सेटिकादिभिः संसृष्टीकरणं, ततस्ताभ्यां महितमित्र महितं पूजितं यत्तत्तथेति । तत्र च गुणशिलचैत्ये अशोकवर पादपः समस्ति, "तस्स णं हेद्वा संधासन्ने, एत्थ णं महं पगे पुढविसिलापट्ट पनत्ते, विक्खभायामसुप्पमाणे आईणगरूयचूरनवणीयतूलफासे " आजिनक-वर्ममयं वस्त्रं, रुतं प्रतीतं, बूरो-धनस्पतिविशेषः, नवनीत प्रक्षण, तूलम् - अर्कतूलं, तद्वत् स्पर्शो यस्य स तथा कोऽर्थः १ कोमलस्पर्शयुक्तः । 'पासाईप जाव पडिरूवे' त्ति | 'ते णं काले णं' इत्यादि, 'जाrपने' उत्तममातृकपक्षयुक्त इति बोद्धव्यम्, अन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापि स्यात् इति नास्योत्कर्ष: कचि दुको भवेत्, उत्कर्षाभिधानार्थं चास्य विशेषणकलापोपादानं चिकीर्षितमिति । एवं " कुलसंपन्ने,” नवरं कुलं पैतृकः पक्षः । "बलसंपन्ने” बलं संहननविशेषसमुत्थः प्राण: । 'जहा केसि' ति केलि (शि) वर्णको वाच्यः, स च "विणयसंपन्ने” लाघवं
१ वाव्यविशेष इति वा पाठ:
For Parts On
~ 15~
बलिका.
| 11 3 10
yor