SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ “निरयावलिका” – उपांगसूत्र-८ (मूलं+वृत्ति:) अध्य यनं -------------------------------------------------- -------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१९]उपांगसूत्र-[०८] निरयावलिका मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपङ्कजेभ्यो नमः श्रीचन्द्रसूरिविरचितवृत्तियुतं श्रीनिरयावलिकासूत्रम्॥ ॐ नमः श्रुतदेवतायै ।। त ण काले ण ते णं समए णं रायगिहे नामं नयरे होत्था, रिद्ध, ॐ नमः श्रीशान्तिनाथदेवाय ॥ पार्श्वनाथ नमस्कृत्य, प्रायोऽन्य ग्रन्थवीक्षिता । निरयावलिश्रुतस्कन्धे, व्याख्या काचित् प्रकाश्यते ॥१॥ तत्र निरयावलिकास्योपाङ्गग्रन्थस्यार्थती महावीरनिर्गतवचनमभिधित्सुराचार्यः सुधर्मस्वामी सूत्रकारः 'तेणं काले ण' इत्यादिग्रन्थं तावदाह-अत्र '' वाक्यालङ्कारार्थ । तस्मिन् काले-ऽवसपिण्याश्चतुर्थभागलक्षणे तस्मिन् समये-ततिशेषरूपे यस्मिन् तन्नगरं राजगृहाख्यं राजा च श्रेणिकाख्यः सुधर्म(श्रीवर्धमान)स्वामी च होत्थ' ति अभवत्-आसीदित्यर्थः । अवसर्पिणीत्वात्कालस्य वर्णकान्धवर्णितविभूतियुक्तमिदानीं नास्ति । 'रिद्ध' इत्यनेन च नगरवर्णकः सूचितः, सच-"रिद्धथिमियसमिद्ध" भवनादिभिर्वृद्धिमुपगतं, भयवर्जितत्वेन स्थिरं, समृद्ध-धनधान्यादियुक्त, तप्तः पदत्रयस्य कर्मधारयः । "पमुइयजणजाणवयं" प्रमुदिताः प्रमोदकारणवस्तूनां सद्भावात् जना-नगरवास्तव्यलोकाः जानपदाच-अनपदभवास्तत्रा SurEu r otional FaFirsonalAFrwanUMONI मूलसूत्र-१ ~14~
SR No.035026
Book TitleSavruttik Aagam Sootraani 1 Part 26 Niryavalika Kalpvatansika Pushpika Pushpchulika Vrushnidasha Mool evam Vrutti Chatusharan Aaturpratyakhyan Bhaktparigna Tandulvaicharik Sanstarak Gacchachar Ganivijja Devendrastav Mool evam Chhaya
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages312
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nirayavalika
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy