________________
“निरयावलिका” – उपांगसूत्र-८ (मूलं+वृत्ति:)
अध्य यनं -------------------------------------------------- -------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१९]उपांगसूत्र-[०८] निरयावलिका मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपङ्कजेभ्यो नमः
श्रीचन्द्रसूरिविरचितवृत्तियुतं
श्रीनिरयावलिकासूत्रम्॥
ॐ नमः श्रुतदेवतायै ।। त ण काले ण ते णं समए णं रायगिहे नामं नयरे होत्था, रिद्ध,
ॐ नमः श्रीशान्तिनाथदेवाय ॥ पार्श्वनाथ नमस्कृत्य, प्रायोऽन्य ग्रन्थवीक्षिता । निरयावलिश्रुतस्कन्धे, व्याख्या काचित् प्रकाश्यते ॥१॥ तत्र निरयावलिकास्योपाङ्गग्रन्थस्यार्थती महावीरनिर्गतवचनमभिधित्सुराचार्यः सुधर्मस्वामी सूत्रकारः 'तेणं काले ण' इत्यादिग्रन्थं तावदाह-अत्र '' वाक्यालङ्कारार्थ । तस्मिन् काले-ऽवसपिण्याश्चतुर्थभागलक्षणे तस्मिन् समये-ततिशेषरूपे यस्मिन् तन्नगरं राजगृहाख्यं राजा च श्रेणिकाख्यः सुधर्म(श्रीवर्धमान)स्वामी च होत्थ' ति अभवत्-आसीदित्यर्थः । अवसर्पिणीत्वात्कालस्य वर्णकान्धवर्णितविभूतियुक्तमिदानीं नास्ति । 'रिद्ध' इत्यनेन च नगरवर्णकः सूचितः, सच-"रिद्धथिमियसमिद्ध" भवनादिभिर्वृद्धिमुपगतं, भयवर्जितत्वेन स्थिरं, समृद्ध-धनधान्यादियुक्त, तप्तः पदत्रयस्य कर्मधारयः । "पमुइयजणजाणवयं" प्रमुदिताः प्रमोदकारणवस्तूनां सद्भावात् जना-नगरवास्तव्यलोकाः जानपदाच-अनपदभवास्तत्रा
SurEu
r
otional
FaFirsonalAFrwanUMONI
मूलसूत्र-१
~14~