SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आगम (१९) “निरयावलिका” – उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [-]----- ------- मूलं [४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१९]उपांगसूत्र-[०८] निरयावलिका मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: जाब विहरति लिए णं से भगवं जंबू जातसडे जाव पज्जुवासमाणे एवं वयासि-उबंगाणं भंते ! समणे ण जाव संपत्तेणं के अटे पणत्ते! एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेण एवं उबंगाणं पंच वम्गा पन्नता, तं जहाशुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच उत्कटुकासनः संन्नपदिश्यते ऊ जानुनी यस्य स ऊर्ध्वजानुः, अधःशिराः अधोमुखः नोर्व तिर्यग्या निक्षिप्तदृष्टिः, किं तु नियतभूभागनियमितरष्टिरिति भावना । यावत्करणात् 'माणकोट्ठोषगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतः, यथाहि-कोष्ठ के धान्य प्रक्षिप्तमविप्रकीर्ण भवति एवं स भगवान् धर्मध्यानकोष्ठमनुप्रविश्य इन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः । संयमेन-संवरेण तपसा ध्यानेन आत्मानं भावयन-वासयन् विहरति-तिष्ठति । 'लए ण से' इत्यादि, तत इत्यानन्तयें तस्मादू ध्यानादनन्तरं, णं इति वाक्यालबारे, स आर्यजम्बूनामा उत्तिनुतीति संबन्धः, किम्भूतः सन्नित्याह-'जायसड्ढे' इत्यादि आता-प्रवृत्ता श्रद्धा-नच्छा यस्य प्रष्टुं स जातथखः, यहा जाता श्रद्धा-इच्छा वक्ष्यमाणवस्तुतवपरिज्ञानं प्रति यस्य स जातबद्धः। तथा जातः संशयोऽस्येति जातसंशयः, तथा जातकुतूहल:-जातौत्सुक्य इत्यर्थः विश्वस्यापि वस्तुव्यतिकरस्यानेषु भणनादुपाङ्गेषु कोऽन्योऽर्थों भगवताऽभिहितो भविष्यति? कथं च तमहमवभोत्स्ये? इति 'उहाए उडेइ' उत्थानमुत्था-ऊध्वं वर्तनं तया उत्तिष्ठति, उत्थाय च 'अजसुहम्मं थेरं तिक्खुत्तो आयाहिणपयाहिणं करेर ति त्रिः कृत्वः-श्रीन वारान् आदक्षिणप्रदक्षिणां-दक्षिणपार्धादारभ्य परिभ्रमणतः (पुनः) दक्षिणपार्श्वप्राप्तिः आदक्षिणप्रदक्षिणा तां करोति-विदधाति, कृत्वा च वन्दते-वाचा स्तौति, नमस्यति-कायेन प्रणमति, 'नयासने नाइरे' उचिते देशे इत्यर्थः। 'सुस्ससमाणे ' श्रोतुमिच्छन् । 'नमंसमाणे ' नमस्यन-प्रणमन । अभिमुखं 'पंजलिउडे' कृतप्राञ्जलिः। विनयेन उक्तलक्षणेत पज्जुवासमाणे' पर्युपासनां विदधान एवं इति वक्ष्यमाण प्रकारं वदासि त्ति अवादीत्-भगवता उपाङ्गानां पञ्च वर्गाः प्रामाः, गोऽध्ययनसमुदायः, तद्यथेत्यादिना पञ्च वर्गान् दर्शयतिRELama FuPranamamyam umony मूलसूत्र-४ ...अत्र निरयावलिका-आदि पञ्च उपांगानि पञ्च वर्गा: रुपेण आख्याता: [ निरयावलिका आदि जो पांच उपांग है, उन पांचो को यहां सूत्रकारश्री ने पांच 'वर्ग रूपसे दिखाया है, इन पांचो कि वृत्ति एवं हस्तप्रत, सभी संप्रदायकी मुद्रित प्रते वगैरेह भी एक साथ प्राप्त होती है , इससे ये दुविधा रहेति है कि ये पांचो आगम भिन्न है या एक हि उपांग के पांच वर्ग है। ~18~
SR No.035026
Book TitleSavruttik Aagam Sootraani 1 Part 26 Niryavalika Kalpvatansika Pushpika Pushpchulika Vrushnidasha Mool evam Vrutti Chatusharan Aaturpratyakhyan Bhaktparigna Tandulvaicharik Sanstarak Gacchachar Ganivijja Devendrastav Mool evam Chhaya
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages312
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nirayavalika
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy