________________
आगम
(१८)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[६]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति " मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूडीपशान्तिचन्द्रीया वृत्तिः
॥ ४४ ॥
| पवया जगईपवया दारुपययगा दगमंडवगा दगमंचगा दगमालगा दगपासाया उसडा खुड्डा अंदोलना पसंदोलगा सबरयणामया अच्छा जाव पडिरुवगा" अत्र व्याख्या - तासां क्षुल्लिकानां वापीनां यावद्विलपङ्कीना अत्र यावत्करणात् पुष्करिण्यादिग्रहः, अपान्तरालेषु तत्र तत्र देशे 'तहिं तहिं' इति तस्यैव देशस्य तत्र तत्रैकदेशे बहव उत्पातपर्वताः- यत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति नियत्या-नैयत्येन पर्वताः, | क्वचिन्निययपवया इति पाठः, तत्र नियताः सदा भोग्यत्वेनावस्थिताः पर्वताः यत्र व्यन्तरा देवदेच्यो भवधारणी| येन वैक्रियशरीरेण प्रायः सदा रमन्ते इति भावः, जगतीपर्वताः पर्वतविशेषाः, दारुपर्वतका - दारुनिर्मापिता इव | पर्वतकाः दकमण्डपकाः-स्फटिकमण्डपकाः एवं दकमञ्चका: दकमालकाः दकप्रासादाः एते च दकमण्डपकादयः | केचित् उत्सृता-उच्चा इत्यर्थः केचित् क्षुल्ला-उघवः क्वचित् खुडखुडगा इति पाठः थुलथुलका अतिलघवः आयताश्च तथा अन्दोलकाः पश्यन्दोलकाश्च तत्र यत्रागत्य २ मनुष्या आत्मानमन्दोलयंति इति, आन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगल्यागत्यात्मानमन्दोलयंति ते पश्यन्दोलकाः, ते चान्दोलकाः पक्ष्यन्दोलकाश्च तस्मिन् वनखण्डे तत्र तत्र प्रदेशे वानमन्तरदेवदेवीक्रीडायोग्या बहवः सन्ति, ते चोत्पातपर्वतादयः कथम्भूता इत्याह-सर्व| रक्षमया अच्छा इत्यादिविशेषणजातं प्राग्वत् “तेसु णं उप्पायपवयसुं जाव पक्लंदोलएसु बहूई हंसासणाई को चासणाई गरुलासणाई उण्णयासणारं पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई पउमासणाई सीहा
Fur Fraternae Cy
~99~
१ वक्षस्कारे वनखण्डा
घि०
॥ ४४ ॥