________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
Ce
प्रत
सूत्रांक
sesecaccepeacoccestaee
Sसुरम्मा पासाईया ४" इति, तेषां तोरणानामुपरि बहवः कृष्णचामरयुक्ताः ध्वजाः कृष्णचामरध्वजाः एवं बहवो नील
लोहितहारिद्रशुक्लचामरयुक्ताः ध्यजा वाच्याः, कथम्भूता एते सर्वेऽपीत्याह-'अच्छा सहा' इति स्पष्ट रूप्यमयो। वज्रमयस्य दण्डस्योपरि पट्टो येषां ते तथा, वज्रो-बनमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते तथा, जलजानामिच-पद-। मानामिवामलो न तु कुद्भव्यगन्धसम्मिश्रो यो गन्धः स विद्यते येषां ते जलजामलगन्धिकाः, 'अतोऽनेकखरा'दितीकप्रत्ययः [श्रीसि०७-२-६] अत एव सुरम्याः 'पासादीया' इत्यादि प्राग्वत्, "तेसि गं तोरणाणं उप्पिं बहवे छत्ता| इछत्ता पडागाइपडागा घंटाजुअला चामरजुअला उप्पलहत्थगा पउमहत्थगा जाव सहस्सपत्तहत्थगा सवरयणामया अच्छा जाव पडिरूवा" तेषां तोरणानामुपरि बहूनि छत्रातिच्छत्राणि-छत्रालोकप्रसिद्धादेकसंख्याकाद् अतिशायीनि द्विसंख्यानि त्रिसंख्यानि वा छत्राणि छत्रातिच्छत्राणि बह्वधः पताकाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तरेण च पताकाः | पताकातिपताकाः बहूनि घण्टायुगलानि बहूनि चामरयुगलानि बहव उत्पलहस्तकाः-उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं पद्महस्तकाः बहवो नलिनहस्तकाः बहवः सुभगहस्तकाः बहवः सौगन्धिकहस्तकाः बहवः पुण्डरीकहस्तकाः बहवः | शतपत्रहस्तकाः बहवः सहस्रपत्रहस्तकाः, उत्पलादीनां व्याख्यानं प्राग्वत्, एते च छत्रातिच्छनादयः सर्वेऽपि सर्वरसमयाः, 'जाव पडिरूबा' इति यावत्करणात् 'अच्छा सण्हा लण्हा' इत्यादिविशेषणकदम्बकपरिग्रहः । अथ पर्वतकसूत्रं यथा-"तासि गं खुड्डियाणं बाबीणं जाव बिलपंतियाणं तत्थ तत्थ देसे तहिं तहिं बहवे उपायपववा नियइ-16
Selesettesetsectivectsecticesen
अनुक्रम
र
~98~