________________
आगम
(१८)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[६]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
सणाई दिसासोवत्थियासणाई सवरयणामयाई अच्छाई जाव पडिरूच "त्ति, अत्र व्याख्या - तेषु उत्पातपर्वतेषु यावपक्ष्यन्दोलकेषु अत्र यावत्करणात् नियतपर्वतादिपरिग्रहः बहूनि हंसासनानि, तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहास्तानि हंसासनानि, एवं क्रीशासनानि गरुडासनानि भाव्यानि, उन्नतासनानि यान्युवासनानि प्रणतासनानि निम्नासनानि दीर्घासनानि शय्यारूपाणि भद्रासनानि येषामधोभागे पीठिकावन्धः पक्ष्या| सनानि येषामधोभागे नानारूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि-पद्माका| राणि आसनानि दिक्सीवस्तिकासनानि येषामधोभागे दिक्सौवस्तिका - दिक्प्रधानाः स्वस्तिकाः आलिखिताः सन्ति, | अत्र यथाक्रममासनानां संग्राहिका संग्रहणीगाथा - "हंसे को गरुले उण्णय पणए य दीह भद्दे य । पक्खे मयरे | परमे सीह दिसासोअ वारसमे ॥ १ ॥ एतानि सर्वाण्यपि कथम्भूतानीत्याह- 'सबरयणामयाई' इत्यादि प्राग्वत् । अथ गृहकसूत्रं यथा-"तस्स णं वणसंडस्स तत्थ तत्थ देते तहिं तहिं बहवे आलिघरगा मालिघरगा कयलीघरगा अच्छण| घरगा पेच्छणघरगा मज्जणघरगा पसाहणघरगा गम्भघरगा मोहणघरगा मालघरगा जालघरगा कुसुमघरगा चित्तघरगा गंधवघरगा आयंसघरगा सवरयणामया अच्छा जाव पडिरूवा" इति, अत्र व्याख्या - तस्य वनखण्डस्य मध्ये तत्र तत्र प्रदेशे तस्यैव प्रदेशस्य तत्र तत्र एकदेशे बहूनि आलिगृहकाणि, आलि:- वनस्पतिविशेषस्तन्मयानि गृहकाणि आलिगृहाणि मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदलीगृहकाणि लतागृहकाणि च प्रती
Fur Ervate & Pune Cy
~ 100~
jay