________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
द्वीपशा
सुत्रांक
श्रीजम्बू-18तानि, 'अच्छणघरगा' इति अवस्खानगृहकााण येषु यदा तदा वाऽऽगल बहवः सुखासिकया अवतिष्ठन्ते, प्रेक्षणक-विक्षस्कारे
गृहकाणि प्रेक्षणकानि विदधति निरीक्ष्यन्ते च, मज्जनगृहकाणि यत्रागस्य स्वेच्छया मजनं कुर्वन्ति, प्रसाधनगृहकाणि वनखण्डाविचन्द्री
| यत्रागत्य स्वं परं च मण्डयन्ति, गर्भगृहकाणि गर्भगृहाकाराणि मोहनगृहकाणि मोहन-मैथुनसेवा तत्प्रधानानि गृह-18। या वृचिः
| काणि वासभवनानीति भावः, शालागृहकाणि-पट्टशालाप्रधानानि गृहकाणि जालगृहकाणि-जालयुकानि गृहकाणि ॥४५॥ कुसुमगृहकाणि-कुसुमप्रकरोपचितानि गृहकाणि चित्रगृहकाणि-चित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणि-गीतनृत्या
भ्यासयोग्यानि गृहकाणि, आदर्शगृहकाणि-मादर्शमयानीव गृहकाणि, अत्र सूत्रे सर्वत्र ककारः वार्षिकोऽयसेयः, एतानि कर्थभतानीत्याह-सबरयणामयाई' इत्यादि माग्वत्, "तेसु णं आलिघरेसुं जाप आर्थसघरेस बहई हंसासणाई जाव दिसासोवत्थियासणाई सबरवणामयाई जाव पडिरूवाई" इति गतार्थम्, अथ मण्डपकसूत्रं क्या-"तस्स णं वणसंडस्स तत्थ तत्थ देसे तहि तहिं वहये जाइमंडवगा जूहियामटवगा मल्लियामंडवगा जोमालियामंडवगा वासंतीमंडवगा दधिवासुयामवगा सूरिधिमंडवना संबोलीमंडवगा णागलयामंडवगा अतिमुत्तवमरवगा अष्फोलामंडवगा मालुआमरवगा सबरवणामया भावणिर्थ कुमुमिया जाच परिसवा" अत्र व्याख्या-तो त्यादि पदयोजना सुगमा, ॥१५॥ जाति:-मालती तन्मया मण्डपकाः जातिमपपकार, एवं उत्तरत्रापि पदयोजना कार्या, थिका प्रतीता मलिका-1 विचकिला, बनमासिका वासन्ती स्पष्टे, एतेष पुण्यपकाना वनस्पतयः, दधिवातुका नाम धनस्पतिविशेषः, सूरिल्लिरपि।
weseseseseses
अनुक्रम
@estoeceae
JinEllenni
~101