________________
आगम
(१८)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[६]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति " मूलं एवं शांतिचन्द्र विहिता वृत्तिः
Jan Ebensiting
स एष, ताम्बूली - नागवली नागो-मविशेष स एव तता नामलता, इह यत्य तिर्यं तथाविधा शाखा प्रशाखा वा प्रसृता सा लतेत्यभिधीयते, अतिमुक्तकः-पुन्नप्रधानवनस्पतिः 'अन्फोआ' वनस्पतिविशेषः, मालुका-एकास्थिकफला | वृक्षविशेषात्तद्युक्ता मण्डपका मालुकामंडपका, एते च कथंभूता इत्याह- 'सघरयणामया' इत्यादि प्राग्वत् । 'तेसु णं जाइमंडवगेसु जाव मालुमंडवगेषु बहवे पुढविसिलाक्गा पण्णत्ता, अप्पेगइया हंसासणसंठिया अप्पेगइया कोंचासणसंठिआ अप्पेगइया मरुडासनसंठिया अध्येगइया उण्णवासणसंठिया अप्पेगइया पणयासणसंठिआ अप्पेगइया दीहासअसंठिया अप्पेगइया भद्दारुणसंठिया अप्पेमइया पक्लासणसंठिया अप्पेगश्या मगरासणसंठिया अप्पेगइया पउमासणसंठिआ अप्पेगइया तीहासणसंठिया अप्पेगहना विसासोवत्वियासणसंठिया अप्पेगे बहवे वरसयणासणविसिद्वठाणसंठिया पण्णत्ता समणाउसो ! आईणगरुजश्णवणीयतूलफासमडआ सवरयणामया अच्छा जाब पडिरूवा" अत्र व्याख्या- तेषु जातिमण्डपकेषु यावत् मालुकामण्डपकेषु यावत्करणात् यूथिकामण्डपकादिपरिग्रहः, बहवः शिलाप| दृकाः प्रशष्ताः, तद्यथा-अपिर्वाहार्थे एकके शिलापट्टकाः हंसासनवत् संस्थितं भावे कप्रत्ययविधानात् संस्थानं येषां ते तथा, एवं क्रोशासनसंस्थितादिष्वपि वाच्यं जन्ये च बहवः शिलापट्टकाः यानि विशिष्टचिन्हानि विशिष्टनामानि च वराणि - प्रधानानि शयनानि आसनानि च तद्वत् संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः कचित् 'मांसल - | सुघट्टविसिद्वठाणसंठिया' इति पाठः, तत्रान्ये च बहवः शिलापट्टका: मांसला इव मांसला - अकठिना इत्यर्थः
Fur Fate & Cy
~ 102 ~