________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू
वक्षस्कार वनखण्डाघि०
|| सुघृष्टा इव सुघृष्टा-अतिशयेन महणा इति भावः, विशिष्टसंस्थानसंस्थिताश्च प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन् ! द्वीपशा-8 आईणगेल्यादि सुगममिति । अथ प्रस्तुतसूत्रमनुश्रियते, 'तत्थ णमिति अत्र व्याख्या-तत्रैतेषु उत्पातपर्वतादिगतहंसासन्तिचन्द्री- नादिषु यावन्नानारूपसंस्थानसंस्थितपृथिवीशिलापट्टकेषु, णमिति पूर्ववत्, बहवो वनानामन्तरेषु भवाः पृषोदरादिया चिः
त्वान्मागमे वानमन्तरा देवा देव्यश्च यथासुखमासते आश्रयन्ति वाऽऽश्रयणीयं स्तम्भादि शेरते दीर्घकायप्रसारणेन ॥४६॥ वर्चन्ते, नतु निद्रा कुर्वन्ति, तेषां देवयोनिकतया निद्राया अभावात् , अत्रोपलक्षणात् 'चिटुंती'त्यादिकः पाठो जीवा
| भिगमोक्को लिखितोऽस्ति, तिष्ठन्ति-कर्वस्थानेन वर्तन्ते निषीदन्ति-उपविशन्ति 'तुभट्टति'त्ति त्वग्वर्तनं कुर्वन्ति वाम
पार्वतः परावृत्त्य दक्षिणपानावतिष्ठन्ते दक्षिणपार्वतो वा परावृत्त्य वामपार्चेनावतिष्ठन्त इति, रमन्ते-रतिमाबशान्ति, तथा ललन्ति-मनईप्सितं यथा भवति तथा वर्तन्ते इति भावः, तथा क्रीडन्ति-यथासुखमितस्ततो गमनविनो
देन गीतनृत्यादिविनोदेन वाऽवतिष्ठन्ते, तथा मोहन्ति-मैथुनसेवां कुर्वन्ति, इत्येवं 'पुरा पोराणाण' मित्यादि पुरा-पूर्व 18 प्राग्भवे इति भावः कृतानां कर्मणामिति योगः अत एव पौराणानां सुचीर्णानां-सुचरितानां, इह सुचरितजनितं कर्मापि
कार्ये कारणोपचारात् सुचरितमिति विवक्षितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्या18 दिसुचरितानामिति, तथा सुपराकान्तानां अत्रापि कार्य कारणोपचारात् सुपराकान्तजनितानि कर्माणि सुपराक्रान्तानि
इत्युक्तं भवति, सकलसत्त्वमैत्रीसत्यभाषणपरद्रज्यानपहारसुशीलादिरूपं सुपराक्रमजनितानामिति, अत एव शुभाना
॥४६॥
~103