________________
आगम
(१८)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[६]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति " मूलं एवं शांतिचन्द्र विहिता वृत्तिः
inimi
मोपेतं रूपं स्वरूपं यस्य तत्तथा, कुत इत्याह- दिव्यं देवसम्बन्धि, यतः नाव्ये नृत्यविधी सज्जं नाव्य सज्जं गीतवाद्ये तथाविधे हि नाव्यविधिरपि सुमनोहरः स्यादिति, उक्तस्वरूपं गेयं प्रगीतानां गातुमारब्धवतां यादृशः शब्दोऽतिमनोहरो भवति, स्यात् कथञ्चिद्भवेदेतद्रूपस्तेषां मणीनां तृणानां च शब्दः १, दृष्टान्तस्य सर्वसाम्याभावात् स्यादिति पदोपादानं, एवमुक्ते भगवानाह - गौतम ! स्यादेवंभूतः शब्द इति । अथ पुष्करिणीसूत्रं यथा-'तस्स णं वणसंडस्स तत्थ तत्थ देसे तहिं तहिं बहइओ खुड्डाखुड्डियाओ वावीओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सराओ सरपंतीओ सर २पंतीओ बिपतीओ अच्छाओ सण्हाओ रययामयकूलाओ समतीराओ वयरामयपासाणाओ तवणिजतलाओ सुवण्णसुम्भरययवालुयाओ वेरुतियमणिफालियपडलपच्चो अडाओ सुओयार सुहोत्ताराओ णाणामणितित्थसुबद्धाओ चाउकोणाओ अणुपुवसुजायवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुउप्पलकुमुयणलिणसुभगसोगंधियपुंडरीयमहापुंडरी यसयपत्तसहस्सपत्तफुलकेसरोचचियाओ छप्पयपरिभुज्जमाणकमलाभ अच्छविमलसलिलपुण्णाओ परिहत्थभमंतम च्छकच्छभ अणेगसउणमिहुणपविअरियाओ पत्तेयं २ पउमवरवेइयापरिक्खित्ताओ पत्तेयं २ वणसंडपरिक्खित्ताओ अप्पेगइयाओ आसवोदगाओ अप्पेगइयाओ वारुणोदगाओ अप्पेगइयाओ खोदोदगाओ अप्पेगइयाओ अमवरससमरसोदगाओ अप्पेगइयाओ उदगरसेणं पण्णत्ताओ पासादीयाओ ४" अत्र व्याख्या- 'तस्येत्यादि प्राग्वत् बहुचः क्षुद्रा:अखातसरस्यस्ता एव लघ्व्यः क्षुल्लिका वाप्यः चतुरस्राकाराः पुष्करिण्यो - वृत्ताकाराः दीर्घिकाः- सारण्यः ता एव
Fur Free C
~92~